________________
१०५
पचवीसइम सत (वीओ उद्देसो)
हव्वमागच्छति, नो अजीवदव्वाण जीवदव्वा परिभोगत्ताए° हव्वमागच्छति ? गोयमा । जीवदव्वा ण अजीवदव्वे परियादियति परियादिइत्ता ओरालिय वेउव्विय पाहारग तेयग कम्मग, सोइदिय जाव फासिदिय, मणजोग वइजोग कायजोग, आणापाणुत्त' च निव्वत्तयति । से तेणटेण' •गोयमा । एव वुच्चइ -जीवदव्वाण अजीवदव्वा परिभोगताए हव्वमागच्छति, नो अजीवदव्वाण
जीवदव्वा परिभोगत्ताए° हव्वमागच्छति ।। १६ नेरइयाण भते । अजीवदव्वा परिभोगत्ताए हव्वमागच्छति ? अजीवदव्वाण
नेरइया परिभोगत्ताए हव्वमागच्छति ? गोयमा ! नेरइयाण अजीवदव्वा परिभोगत्ताए' हव्वमागच्छति, नो अजीवदव्वाण नेरइया परिभोगत्ताए हव्वमागच्छति ॥ से केणट्रेण ? गोयमा । नेरइया अजीवदव्वे परियादियति, परियादिइत्ता वेउन्विय-तेयगकम्मग, सोइदियं जाव फासिदिय, (मणजोग वइजोग कायजोग ?) आणापाणुत्त च निव्वत्तयति । से तेणद्वेण गोयमा । एव वुच्चइ-नेरइयाण अजीवदव्वा परिभोगत्ताए हव्वमागच्छति, नो अजीवदव्वाण नेरइया परिभोगत्ताए हव्वमागच्छति । एव जाव वेमाणिया, नवर-सरीरइदियजोगा भाणियव्वा
जस्स जे अत्थि । अवगाह-पदं २१. से नूण भते ! असखेज्जे लोए अणताइ दवाइ आगासे भइयव्वाइ?
हता गोयमा । असखेज्जे लोए 'अणताइ दव्वाइ अागासे° भइयव्वाइ॥ पोग्गलाण चयादि-पदं २२ लोगस्स ण भते । एगम्मि अागासपदेसे कतिदिसि पोग्गला चिज्जति ?
गोयमा । निव्वाघाएण छद्दिसि, वाघाय पडुच्च सिय तिदिसिं, सिय चउदिसिं,
सिय पचदिसि ॥ २३ लोगस्स ण भते । एगम्मि आगासपदेसे कतिदिसि पोग्गला छिज्जति ? एव
चेव । एव उवचिज्जति, एव अवचिज्जति ।।
१. आणापाणत्त (अ)। २ स० पा० तेणद्वेण जाव हव्वमागच्छति। ३ जाव (अ, क, ख, ता, व, म, स)।
४ कोष्ठकवर्ती पाठ आदर्शेषु नोपलभ्यते,
किन्तु पूर्वसूत्रानुसारेण असौ युज्यते । ५. स० पा०-लोए जाव भइयव्वाइ ।