________________
चउवीसइम सतं (चउवीसइमो उद्देसो)
८६७ गोयमा । जहण्णेण पलिअोवमद्वितीएसु उक्कोसेणं तिपलिप्रोवमट्टितीएसु
उववज्जेज्जा ।। ३३७. ते णं भते । जीवा एगसमएण केवतिया उववज्जति ? अवसेस जहा' जोइसिएसु
उववज्जमाणस्स, नवर-सम्मदिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी। नाणी वि, अण्णाणी वि, दो नाणा दो अण्णाणा नियम । ठिती जहण्णेण पलिअोवम, उक्कोसेणं तिण्णि पलिअोवमाइं । एव अणुबधो वि । सेसं तहेव । कालादेसेण जहण्णण दो पलिग्रोवमाइं, उक्कोसेण छप्पलिग्रोवमाइ, एवतिय
काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ॥ ३३८ सो चेव जहण्णकालद्वितीएस उववण्णो, एस चेव वत्तव्वया, नवर-कालादेसणं
जहण्णण दो पलिओवमाइ, उक्कोसेण चत्तारि पलिग्रोवमाइ, एवतिय काल
सेवेज्जा, एवतिय काल गतिरागति करेज्जा २ ॥ ३३६ सो चेव उक्कोसकाल द्वितीएस उववण्णो जहण्णेण तिपलिग्रोवमट्टितीएस,
उक्कोसेण वि तिपलिग्रोवमद्वितीएस, एस चेव वत्तव्वया, नवर-ठिती जहण्णेणं तिण्णि पलिग्रोवमाइ, उक्कोसेण वि तिण्णि पलिग्रोवमाइ । सेस तहेव । कालादेसेण जहण्णेण छप्पलिग्रोवमाइ, उक्कोसेण वि छप्पलिअोवमाइं, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ३ ॥ सो चेव अप्पणा जहण्णकाल द्वितीयो जाओ जहण्णेण पलिअोवमद्वितीएस, उक्कोसेण वि पलिग्रोवमद्वितीएस, एस चेव वत्तव्वया, नवरं--प्रोगाहणा जहण्णेण धणुपुहत्त, उक्कोसेण दो गाउयाइ । ठिती जहण्णेण पलिओवम, उक्कोसेण वि पलिग्रोवम । सेस तहेव । कालादेसेण जहणेण दो पलिग्रोवमाइ, उक्कोसेण वि दो पलिग्रोवमाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरा
गति करेज्जा ४-६ ॥ ३४१ सो चेव अप्पणा उक्कोसकालद्वितीयो जाओ, आदिल्लगमगसरिसा तिण्णि
___ गमगा नेयव्वा, नवर-ठिति कालादेस च जाणेज्जा ७-६ ।। ३४२ जइ सखेज्जवासाउयसण्णिपचिंदिय० ? सखेज्जवासाउयस्स जहेव' असुर
कुमारेसु उववज्जमाणस्स तहेव नव वि गमा, नवर–ठितिं सवेह च जाणेज्जा । जाहे य अप्पणा जहण्णकालट्ठितिओ भवति ताहे तिसु वि गमएसु सम्मदिट्ठी वि, मिच्छादिदी वि, नो सम्मामिच्छादिट्ठी। दो नाणा दो अण्णाणा नियम ।
'सेस त चेव १-६ ।। । ३४३. जइ मणस्सेहितो उववज्जति०? भेदो जहेव जोतिसिएसु उववज्जमाणस्स,
जाव
१. भ० २४।३२४ । २. भ० २४११३१-१३३ ।
३ तहेव (ता)। ४. भ० २४।३३१ ।