SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ चउवीसइम सतं (चउवीसइमो उद्देसो) ८६७ गोयमा । जहण्णेण पलिअोवमद्वितीएसु उक्कोसेणं तिपलिप्रोवमट्टितीएसु उववज्जेज्जा ।। ३३७. ते णं भते । जीवा एगसमएण केवतिया उववज्जति ? अवसेस जहा' जोइसिएसु उववज्जमाणस्स, नवर-सम्मदिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी। नाणी वि, अण्णाणी वि, दो नाणा दो अण्णाणा नियम । ठिती जहण्णेण पलिअोवम, उक्कोसेणं तिण्णि पलिअोवमाइं । एव अणुबधो वि । सेसं तहेव । कालादेसेण जहण्णण दो पलिग्रोवमाइं, उक्कोसेण छप्पलिग्रोवमाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ॥ ३३८ सो चेव जहण्णकालद्वितीएस उववण्णो, एस चेव वत्तव्वया, नवर-कालादेसणं जहण्णण दो पलिओवमाइ, उक्कोसेण चत्तारि पलिग्रोवमाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा २ ॥ ३३६ सो चेव उक्कोसकाल द्वितीएस उववण्णो जहण्णेण तिपलिग्रोवमट्टितीएस, उक्कोसेण वि तिपलिग्रोवमद्वितीएस, एस चेव वत्तव्वया, नवर-ठिती जहण्णेणं तिण्णि पलिग्रोवमाइ, उक्कोसेण वि तिण्णि पलिग्रोवमाइ । सेस तहेव । कालादेसेण जहण्णेण छप्पलिग्रोवमाइ, उक्कोसेण वि छप्पलिअोवमाइं, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ३ ॥ सो चेव अप्पणा जहण्णकाल द्वितीयो जाओ जहण्णेण पलिअोवमद्वितीएस, उक्कोसेण वि पलिग्रोवमद्वितीएस, एस चेव वत्तव्वया, नवरं--प्रोगाहणा जहण्णेण धणुपुहत्त, उक्कोसेण दो गाउयाइ । ठिती जहण्णेण पलिओवम, उक्कोसेण वि पलिग्रोवम । सेस तहेव । कालादेसेण जहणेण दो पलिग्रोवमाइ, उक्कोसेण वि दो पलिग्रोवमाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरा गति करेज्जा ४-६ ॥ ३४१ सो चेव अप्पणा उक्कोसकालद्वितीयो जाओ, आदिल्लगमगसरिसा तिण्णि ___ गमगा नेयव्वा, नवर-ठिति कालादेस च जाणेज्जा ७-६ ।। ३४२ जइ सखेज्जवासाउयसण्णिपचिंदिय० ? सखेज्जवासाउयस्स जहेव' असुर कुमारेसु उववज्जमाणस्स तहेव नव वि गमा, नवर–ठितिं सवेह च जाणेज्जा । जाहे य अप्पणा जहण्णकालट्ठितिओ भवति ताहे तिसु वि गमएसु सम्मदिट्ठी वि, मिच्छादिदी वि, नो सम्मामिच्छादिट्ठी। दो नाणा दो अण्णाणा नियम । 'सेस त चेव १-६ ।। । ३४३. जइ मणस्सेहितो उववज्जति०? भेदो जहेव जोतिसिएसु उववज्जमाणस्स, जाव १. भ० २४।३२४ । २. भ० २४११३१-१३३ । ३ तहेव (ता)। ४. भ० २४।३३१ ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy