________________
चवीसइम सत (तेवीसइमो उद्देसो)
तेवीसमो उद्देसो
३२२. जोडसिया ण भते । कग्रोहितो उववज्जति - कि नेरइए हितो ० ? भेदो जाव' सणिचिदियतिरिक्खजोणिएहितो उववज्जति, नो प्रसण्णिपचिदियतिरिक्ख ॥। ३२३. जइ सण्णि० कि सखेज्ज० ? असखेज्ज० ?
गोयमा । सखेज्जवासाज्य, प्रसखेज्जवासाउय ॥
३२४ असखेज्जवासाउय सष्णिपचिदियतिरिक्खजोणिए ण भते । जे भविए जोतिसिसु उववज्जित्तए, सेण भते । केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा । जहणेण भागपलिप्रोवमट्टितीएसु, उक्कोसेण पलिप्रोवमवाससयसहस्सद्वितीएसु उववज्जेज्जा, श्रवसेस जहा' असुरकुमारुद्देसए, नवर - ठिती जहणेण अट्ठभागपलिप्रोवम, उक्कोसेण तिणि पविमाइ । एव प्रणुबधो वि । सेस तहेव, नवर—कालादेसेण जहण्णेण दो अट्ठभागपलिप्रोवमाइ, उक्कोसेण चत्तारि पलिश्रवमाइ वाससय सहस्समब्भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ॥
३२५. सो चेव जहण्णकाल द्वितीएसु उववण्णो जहण्णेण अठ्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि श्रृट्ठभागपलिप्रोवमट्टितीएसु । एस चेव वत्तव्वया, नवर- कालादेसेण जाणेज्जा २ ॥
८६५
३२६ सो चेव उक्कोसकालट्ठितोएसु उववण्णो, एस चेव वत्तव्वया, नवर-ठिती जहणेण पलिश्रवम वाससय सहस्समब्भहिय, उक्कोसेण तिण्णि पलिओवमाइ । एव प्रणुबधो वि । कालादेसेण जहणेण दो पलिप्रोवमाइ दोहि वाससयसहस्सेहि ग्रव्भहियाइ, उक्कोसेण चत्तारि पलिश्रोवमाइ वाससयस हस्समहिया ३ ||
३२७ सो चेव ग्रप्पणा जहण्णकाल द्वितीयो जाम्रो जहणणेण अट्ठभागपलिप्रोवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिप्रोवमट्ठितीएसु उववज्जेज्जा ।।
३२८ ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एस चेव वत्तव्वया, नवर—प्रोगाहणा जहण्णेण धणुपुहत्त, उक्कोसेण सातिरेगाइ अट्ठारसधणुसयाइ । ठिती जहणेण श्रट्टभागपलिप्रोवम, उक्कोसेण वि भागपलिश्रवम । एव प्रणुवधोवि । सेस तहेव । कालादेसेण जहणणेण दो ग्रभागपलिश्रवमाइ, उक्कोसेण वि दो अदूभागपलियोवमाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । जहण्णकाल द्वितियस्स एस चेव एक्को गमो' ४ ॥
१ भ० २४ । १ ३ ॥
२ भ० २४ । १२१ ।
३. पञ्चमषठगमयोरत्रैवान्तर्भावात् (वृ) ।