________________
८७५
भगवई
२१८ सोहम्मदेवे णं भते । जे भविए पुढविक्काइएसु उववज्जित्तए, से णं भंते ।
केवतिकाल द्वितीएसु उववज्जेज्जा ? एव जहा जोइसियस्स गमगो, नवरठिती अणुवधो य जहण्णेण पलिग्रोवम, उक्कोसेण दो सागरोवमाइ । कालादेसेण जहण्णेण पलिग्रोवम अतोमुत्तमभहिय, उक्कोसेण दो सागरोवमाड वावीसाए वाससहस्सेहि अमहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव सेसा वि अट्ठ गमगा भाणियव्वा, नवर-ठिति कालादेस च
जाणेज्जा। २१६. ईसाणदेवे ण भते । जे भविए.? एव ईसाणदेवेण वि नव गमगा भाणियव्वा,
नवर-ठिती अणु वधो जहण्णेण सातिरेग पलिग्रोवम, उक्कोसेण सातिरेगाइ
दो सागरोवमाइ । सेस त चेव १-६ ।। २२० सेव भते । सेव भते । त्ति जाव' विहरइ ।।
तेरसमो उद्देसो २२१. आउक्काइया ण भते ! कओहिंतो उववज्जति० ? एव जहेव पुढविक्काइय
उद्देसए जाव'२२२. पुढविक्काइए ण भते ! जे भविए आउक्काइएसु उववज्जित्तए, से ण भते !
केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा । जहण्णेण अतोमुत्तद्वितीएस, उक्कोसेण सत्तवाससहस्सद्वितीएस उववज्जेज्जा। एव पुढविक्काइयउद्देसगसरिसो भाणियव्वो', नवर-ठिति
सवेह च जाणेज्जा । सेस तहेव ॥ २२३. सेव भते । सेवं भते । त्ति ।।
३. भ० २४११६७-२१६ ।
१ भ० ११५१। २. भ० २४।१६३-१६५ ।