________________
८७४
भगवई
एवतिय काल सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा। नवसु वि गमएसु कायसवेहो-भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ। कालादेसेण उवज जिऊण भाणियव्व, नवर-मज्झिमएस तिसु गमएस जहेव' बेइदियस्स, पच्छिल्लएसु तिसु गमएसु जहा एतस्स चेव पढमगमएम, नवर-ठिती अणुवधो य जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुवकोडी। सेस त चेव जाव नवमगमएस-जहण्णेण पुव्वकोडी वावीसाए वाससहस्सेहि अभहिया, उक्कोसेण चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहि अभहियाग्रो, एवतिय
काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १-६॥ १९५ जइ सण्णिपचिंदियतिरिक्खजोणिएहितो उववज्जति–कि सखेज्जवासाउय० ?
असखेज्जवासाउय०?
गोयमा | सखेज्जवासाउय, नो असखेज्जवासाउय । १६६. जइ सखेज्जवासाउय० किं जलयरेहितो० ? सेस जहा असण्णीण जाव'१६७. ते ण भते | जीवा एगसमएण केवतिया उववज्जति ? एव जहा' रयणप्पभाए
उववज्जमाणस्स सण्णिस्स तहेव इह वि, नवर-प्रोगाहणा जहण्णेण अगुलस्स असखेज्जइभाग, उक्कोसेण जोयणसहस्स । सेस तहेव जाव कालादेसेण जहण्णेण दो अतोमुहत्ता, उक्कोसेण चत्तारि पुत्वकोडीओ अट्ठासोतीए वाससहस्सेहि अभहियाओ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव सवेहो नवसु वि गमएसु जहा असण्णीण तहेव निरवसेसो । लद्धी से आदिल्लएसु तिसु वि गमएसु एस चेव, मज्झिल्लएसु तिसु वि गमएसु एस चेव, नवरइमाइ नव नाणत्ताइ-प्रोगाहणा जहण्णेण अगुलस्स असखेज्जतिभाग, उक्कोसेण अगुलस्स असखेज्जतिभाग । तिण्णि लेसाो । मिच्छादिट्ठी। दो अण्णाणा। कायजोगी। तिण्णि समुग्घाया। ठिती जहण्णेण अतोमुहत्त, उक्कोसेण वि अतोमुहुत्त । अप्पसत्था अज्झवसाणा । अणुबधो जहा ठिती। सेस त चेव । पच्छिल्लएसु तिसु वि गमएसु जहेव पढमगमए, नवर-ठिती अणुवधो य
जहण्णेण पुवकोडी, उक्कोसेण वि पुव्वकोडी । सेस त चेव १-६॥ १९८. जइ मणुस्सेहिंतो उववज्जति-किं सण्णिमणुस्सेहिंतो उववज्जति ? असण्णि
मणुस्सेहिंतो उववज्जति ?
गोयमा ! सण्णिमणुस्सेहितो उववज्जति, असण्णिमणुस्सेहितो वि उववज्जति ॥ १९६. असण्णिमणुस्से ण भते । जे भविए पुढविक्काइएसु उववज्जित्तए, से ण भते !
केवतिकालट्टितीएसु उववज्जेज्जा ? एव जहा असण्णिपचिंदियतिरिक्खजोणि
१. भ० २४।१८७ । २. भ०२४।१६२,१६३ ।
३. भ० २४।५८-६२। ४. निरवसेसं (ख, ता, व) ।