________________
८७२
वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी। दो नाणा, दो अण्णाणा नियम । नो मणजोगी, वइजोगी कायजोगी वि । उवोगो दुविही वि। चत्तारि सण्णाओ। चत्तारि कसाया। दो इदिया पण्णता, त जहा-जिभिदिए य फासि दिए य । तिण्णि समुग्वाया। सेस जहा पुढविक्काइयाण, नवरं-ठिती जहण्णण अतोमुत्तं, उक्कोसेण वारस सवच्छराइ । एव अणवधो वि । सेस त चेव । भवादेसेण जहण्णण दो भवग्गहणाइ, उक्कोमेण सखेज्जाइ भवग्गहणाई। कालादेसेण जहण्णण दो अतोमुहुत्ता, उक्कोगेण सखज्ज काल, एवतिय काल
सेवेज्जा, एवतिय काल गतिरार्गात करेज्जा १।। १८५. सो चेव जहण्णकालट्टितीएसु उववण्णो एस चेव वत्तव्बया सव्वा ।। १८६ सो चेव उक्कोसकालद्वितीएसु उववण्णो एस चेव वेदियम्स लद्धी, नवरं
भवादेसेण जहणणेण दो भवग्गहणाई, उक्कोसेण अट्ट भवग्गणाइ। कालादेसेण जहण्णेण बावीस वाससहस्साइ अतोमुत्तमभहियाड, उक्कोसेण अढासीति वाससहस्साइ अडयालीसाए सवच्छरेहि अमहियाड, एवतिय काल सेवेज्जा,
एवतिय काल गतिरागति करेज्जा ३॥ १८७. सो चेव अप्पणा जहण्णकाल द्वितीयो जाग्रो, तस्स वि एस चेव वत्तव्वया तिसु
वि गमएस, नवर-इमाइ सत्त नाणत्ताइ-१ सरीरोगाहणा जहा पुढविकाइयाण २. नो सम्मदिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी ३ दो अण्णाणा नियम ४ नो मणजोगी, नो वइजोगी, कायजोगी ५ ठिती जहण्णण अनोमुहुत्त, उक्कोसेण वि अतोमुत्त ६ अज्झवसाणा अपसत्था ७ अणुवघो जहा ठिती। सवेहो तहेव आदिल्लसु दोसु गमएसु, तइयगमए भवादेसो तहेव अट्ठ भवग्गहणाइ। कालादेसेण जहण्णेण वावीस वाससहस्साइ अतोमुत्तमव्भहियाइ, उक्कोसेण अट्ठासीति वाससहस्साइ चउहि अतोमुहुत्तेहि अमहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ४-६।। सो चेव अप्पणा उक्कोसकालद्वितीयो जाओ, एयस्स वि प्रोहियगमगसरिसा तिण्णि गमगा भाणियव्वा,' नवर-तिसु वि गमएसु ठिती जहण्णण वारस सवच्छराइ, उक्कोसेण वि वारस सवच्छराइ । एव अणुवधो वि । भवादेसेण जहण्णेणं दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ । कालादेसेण उवजुजिऊण भाणियव्वं जाव नवमे गमए जहण्णेण वावीस वाससहस्साइ वारसहि सवच्छरेहिं अन्भहियाइ, उक्कोसेण अट्ठासीति वाससहस्साइ अडयालीसाए सवच्छरेहि
अभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ७-६॥ २८६. जइ तेइदिएहितो उववज्जति० ? एव चेव नव गमगा भाणियव्वा, नवर
आदिल्लेसु तिसु वि गमएसु सरीरोगाहणा जहण्णेण अगुलस्स असखेज्जइभाग,
१. भ०२४।१८४-१८६ ।