________________
८६७
चउत्रीमइम सतं (तइओ उद्देसो)
गोयमा | जहण्णेण दस वाससहस्साइं, उक्कोसेणं देसूणाई दो पलिप्रोवमाइ । एव जहेव असुरकुमारेसु उववज्जमाणस्स वत्तव्वया तहेव इह वि नवसु वि गम
एसु, नवर–नागकुमारद्वितिं सवेह च जाणेज्जा । सेस त चेव १-६॥ १५४ जइ मणुस्सेहितो उववज्जति–कि सण्णिमणुस्सेहितो०? असण्णिमणुस्सेहितो०?
गोयमा | सण्णिमणुस्से हितो, नो असण्णिमणुस्से हितो, जहा असुरकुमारेसु उव
वज्जमाणस्स जाव'१५५ असखेज्जवासाउयसण्णिमणुस्से ण भते ! जे भविए नागकुमारेसु उववज्जि
त्तए, से ण भते । केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा । जहण्णेण दसवाससहस्साइ, उक्कोसेण देसूणाइ दो पलिग्रोवमाइ । एव जहेव' असखेज्जवासाउयाण तिरिक्खजोणियाण नागकुमारेसु आदिल्ला तिण्णि गमगा तहेव इमस्स वि, नवर-पढमवितिएसू गमएसू सरीरोगाहणा जहण्णेण सातिरेगाइ पचधणुसयाड, उक्कोसेण तिण्णि गाउयाइ । तइयगमे प्रोगाहणा जहणेण देसूणाइ दो गाउयाइ, उक्कोसेण तिण्णि गाउयाइ । सेस त
चेव १-३॥ १५६ सो चेव अप्पणा जहण्णकालद्वितीयो जाओ, तस्स तिसु वि गमएसु जहा तस्स
चेव असुरकुमारेसु उववज्जमाणस्स तहेव निरवसेस ४-६ ।। सो चेव' अप्पणा उक्कोसकालद्वितीयो जाओ, तस्स तिसु वि गमएसु जहा तस्स चेव उक्कोसकालट्ठितियस्स असुरकुमारेसु उववज्जमाणस्स, नवर-नागकुमार
ट्ठिति सवेह च जाणेज्जा । सेस त चेव ७-६ ।। १५८ जइ सखेज्जवासाउयसण्णिमणुस्सेहितो उववज्जति-किं पज्जत्तसखेज्ज० ?
अपज्जत्तसखेज्ज० ?
गोयमा । पज्जत्तसखेज्ज, नो अपज्जत्तसखेज्ज ॥ १५६ पज्जत्तसखेज्जवासाउयसण्णिमणुस्से ण भते । जे भविए नागकुमारेसु उववज्जि
त्तए, से ण भते | केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा । जहण्णेण दसवाससहस्सद्वितीएसु, उक्कोसेण देसूणदोपलिग्रोवमट्टितीएसु उववज्जेज्जा । एव जहेव असुरकुमारेसु उववज्जमाणस्स सच्चेव लद्धी
निरवसेसा नवसु गमएसु, नवर-नागकुमारट्ठिति सवेह च जाणेज्जा १-६ ।। १६०. सेव भते । सेव भते । त्ति ।।
१. भ० २४।१३५।
२ भ० २४।१४७-१४६ ।