SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ १ बावीसमं सतं पढमो वग्गो O १,२ तालेगट्टिय ३. बहुवीयगा य ४. गुच्छा य ५ गुम्म ६ छद्दस वग्गा एए, सट्ट पुण होति रायगिहे जाव एव वयासी - ग्रह भते । नाल-तमाल-तक्कलि-तेतलि' -सालसरला-‘सारकल्लाण-जावति-केयइ" - कदलि- कदलि-चम्मरुक्ख- भुयरुक्ख' -हिगुरुक्ख-लवगरुक्त्र-पूयफलि-खज्जूरि-ना लिएरीण - एएसि ण जे जीवा मूलत्ताए वक्कमति, ते ण भते । जीवा कोहितो उववज्जति ? एव एत्थ वि मूलादीया दस उद्देसगा कायव्वा जहेव सालीण, नवर - इम नाणत्त - मूले कदे खधे तयाए साले य एएसु पचसु उद्देसगेसु देवो न उववज्जति । तिण्णि लेसायो । ठिती जहण्णेण प्रतोमुहुत्त, उक्कोसेण दसवाससहस्साइ । उवरिल्लेसु पचसु उद्देसएसु देवो उववज्जति । चत्तारि लेसायो । ठिती जहण्णेण अतोमुहुत्त, उक्कोसेण वासपुहत्त । श्रोगाहणा मूले कदे धणुहपुहत्त, खधे तयाए साले य गाउयपुहत्त, पवाले पत्ते धणुहपुहत्त, पुप्फे हत्थपुहत्त, फले बीए य अगुलपुहत्त । सव्वेसि जहणेण ग्रगुलस्स असखेज्जइभाग | सेस जहा सालीण । एव एए दस उद्देसगा ।। १. तेवलि ( अ, म ) | २. सारकल्लाण जाव केवइ ( अ, क, ख, ता, ब, म, स); अत्र सर्वेष्वादर्शेषु 'सारकल्लाण जाव केवइ' इति पाठो लभ्यते । भ० ८२१७ तथा प्रज्ञापनाया प्रथमपदे यथा पाठोस्ति तदाधारेण ज्ञायते लिपिभ्रमोऽसौ वल्ली य । उद्देरेसा ॥ १ ॥ ६४० जात । वस्तुत 'सारकल्लारग जावति केयइ' इति पाठ समीचीनोस्ति । अत्र जाव शब्दस्य किमपि प्रयोजन नावगम्यते । ३ गुबरुक्ख (प्र), गुयरुक्ख ( क, ख ), गुदरुख (ता) 1 X (व) ; गुत्तरुक्ख (म) गुतरुक्ख (स) 1
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy