________________
८३४
भगवई
ते ण नेरइया चुलसीती हि समज्जिया । जे गं नेरइया नेगेहि चुलसीतीएहि य अण्णेण य जहणेण एक्केण वा' दोहिं वा तीहिं वा, उक्कोसेण तेसीतीएणं पवेसणएण' पविसति ते ण नेरडया चुलसीतीहि य नोचुलसीतीए य समज्जिया । से तेणट्टेण जाव समज्जिया वि । एव जाव थणियकुमारा । पुढविक्काइया तव पच्छिल्लएहि दोहिं, नवरं - प्रभिलाओ चुलसीती । एव जाव वणस्सइ
काइया । बेदिया जाव वेमाणिया जहा नेरइया ॥
११९ सिद्धाण - पुच्छा |
गोयमा । सिद्धा चुलसीतिसमज्जिया वि, नोचुलसीतिसमज्जिया वि, चुलसीतीए य नोचुलसीतीए य समज्जिया वि, नो चुलसीतीहिं समज्जिया, नो चुलसीतीहि य नोचुलसीतीए य समज्जिया ॥
१२० सेकेणट्टेण जाव समज्जिया ?
गोयमा । जेण सिद्धा चुलसीतीएण पवेसणएण पविसति ते ण सिद्धा चुलसीति समज्जिया । जेण सिद्धा जहणेण एक्केण वा दोहिं वा तीहिं वा, उक्कोसेण तेसीतीएण पवेसणएण पविसति ते ण सिद्धा नोचुलसीतिसमज्जिया । जेण सिद्धा चुलसीतीण अण्णेण य जहण्णेण एक्केण वा दोहिं वा तीहि वा, उक्कोसेण तेसीतीएण पवेसणएण पविसति तेण सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया । तेणद्वेण जाव समज्जिया ||
1
१२१ एएसि ण भते । नेरइयाण चुलसीतिसमज्जियाण नोचुलसीतिसमज्जियाण' । - सव्वेसि अप्पाबहुग जहा छक्कसमज्जियाण जाव वेमाणियाण, नवरअभिलाश्री चुलसीतीओ ॥
१२२ एएसि ण भते ।
?
सिद्धाणं चुलसीतिसमज्जियाणं, नोचुलसीतिसमज्जियाण, चुलसीतीए य नोचुलसीतीए य समज्जियाण य कयरे कयरेहितो अप्पा वा बहुया वा ? तुल्ला वा ? विसेसाहिया वा गोयमा ।
?
सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, चुलसीतिसमज्जिया प्रणतगुणा, नोचुलसीतिसमज्जिया प्रणतगुणा || १२३ सेव भते । सेव भते । त्ति जाव' विहरइ ॥
१ मं० पा० - एक्केण वा जाव उक्कोसेण ।
२ जाव ( अ, क, ख, ता, व, म, स ) ।
३. पू० - भ० २०।१०६ ।
४. स० पा० - करेहितो जाव विसेसाहिया । ५. भ० ११५१ ।