________________
८२२
भगवई ४६ आउयाए ण भते । सोहम्मोसाणाण सणंकुमार-माहिदाण य कप्पाण अतरा
समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए घणोदहिघणोदहिवलएसु आउक्काइयत्ताए उववज्जित्तए० ? सेस त चेव । एव एएहि चेव अतरा समोहरो जाव अहेसत्तमाए पुढवीए घणोदहि-घणोदहिवलएसु आउक्काइयत्ताए उववाएयव्वो। एव जाव' अणुत्तरविमाणाण ईसीपभाराए य पुढवीए अतरा समोहए जाव अहेसत्तमाए घणोदहि-घणोदहिवलएसु उववाएयव्वो॥ वाउक्काइए ण भते । इमीसे रयणप्पभाए सक्करप्पभाए य पुढवीए अतरा समोहए, समोहणित्ता जे भविए सोहम्मे कप्पे वाउक्काइयत्ताए उववज्जित्तए.? एव जहा सत्तरसमसए वाउक्काइयउद्देसए तहा इह वि, नवर-अतरेसु समोहणा नेयव्वा, सेस त चेव जाव अणुत्तरविमाणाण ईसीपव्भाराए य पुढवीए अतरा समोहए, समोहणित्ता जे भविए घणवाय-तणुवाए घणवाय-तणुवायवलएसु वाउक्काइयत्ताए उववज्जित्तए, सेस त चेव जाव से तेणद्वेण जाव' उवव
ज्जंज्जा। ५१. सेव भते ! सेव भते । त्ति'।
सत्तमो उद्देलो बंध-पदं ५२ कतिविहे ण भते । बधे पण्णत्ते ?
गोयमा । तिविहे वधे पण्णत्ते, त जहा-जीवप्पयोगवधे, अणतरवधे, परपर
वधे। ५३. नेरइयाण भते । कतिविहे बधे पण्णत्ते ? एव चेव । एव जाव वेमाणियाण ।। ५४ नाणावरणिज्जस्स ण भते ! कम्मस्स कतिविहे बधे पण्णत्ते ?
गोयमा ! तिविहे वधे पण्णत्ते, त जहा-जीवप्पयोगवधे, अणतरबधे, परपर
वधे ।। ५५. नेरइयाण भते | नाणावरणिज्जस्स कम्मस्स कतिविहे वधे पण्णत्ते ? एव
चेव । एव जाव वेमाणियाण । एव जाव अतराइयस्स ।।
१. भ० १७१७८-८० । २. वाचनान्तराभिप्रायेण तु पृथिव्यवायु
विपयत्वादुद्देशकत्रयमिदमतोऽष्टम (व) ।