________________
७८६
भगवई
ठ
निद्ध-लुक्खाइ, अण्णमण्णबद्धाइ, अण्णमण्णपुट्ठाइ, 'अण्णमण्णवद्धपुटाइ", - अण्णमण्णघडत्ताए चिट्ठति ?
हता अत्थि । एवं जाव अहेसत्तमाए । २०१ अत्थि ण भते । सोहम्मस्स कप्पस्स अहेदव्वाइं ? एव चेव । एवं जाव
ईसिपब्भाराए पुढवीए॥ २०२. सेव भते । सेव भते ! जाव विहरइ॥ २०३. तए ण समणे भगव महावीरे 'अण्णया कयाइ रायगिहायो नगरायो गुणसि
लाओ चेइयाओ पडिनिक्खमइ, पडिनिक्ख मित्ता° वहिया जणवयविहार
विहरइ ॥ सोमिलमाहण-पदं २०४ तेण कालेण तेणं समएणं वाणियगामे नाम नगरे होत्था-वण्णयो। दूतिपलासए
चेइए–वण्णो । तत्थ णं वाणियगामे नगरे सोमिले नाम माहणे परिवसति अडढे जाव वहजणस्स अपरिभूए, रिव्वेद जाव' सुपरिनिदिए, पचण्ह खडियसयाण, 'सयस्स य', कुडुवस्स आहेवच्च •पोरेवच्च 'सामित्त भट्टित्तं आणा-ईसर-सेणावच्च कारेमाणे पालेमाणे° विहरइ । तए ण समणे भगव
महावीरे जाव समोसढे जाव परिसा पज्जुवासति ॥ २०५. तए ण तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे"
'अज्झथिए चितिए पत्थिए मणोगए सकप्पे० समुप्पज्जित्था-एवं खलु समणे नायपुत्ते पुव्वाणुपुवि चरमाणे गामाणुगाम दूइज्जमाणे सुहसुहेणं विहरमाणे" इहमागए१२ •इहसपत्ते इहसमोसढे इहेव वाणियगामे नगरे दूतिपलासए चेइए अहापडिरूव" प्रोग्गह अोगिण्हित्ता सजमेणं तवसा अप्पाण भावेमाणे विहरइ । त गच्छामि णं समणस्स नायपुत्तस्स अतिय पाउब्भवामि, इमाइ च ण एयारूवाइं अट्ठाइ" "हेऊइ पसिणाइ कारणाइ° वागरणाइ पुच्छिस्सामि, तं जइ मे से इमाइ एयारूवाइ अट्ठाइ जाव' वागरणाइ वागरेहिति ततो णं वदीहामि नमसीहामि जाव पज्जुवासीहामि, अह मे से इमाइ अट्ठाइ जाव
१. जाव (अ, क, ख, ता, व, म, स)। २ भ० ११५१ । ३ स० पा०—-महावीरे जाव बहिया। ४. भ० २।६४। ५ रुब्वेद (अ, म), रिउव्वेद (क, स)। ६. भ० २।२४ । ७. सायस्स (अ, क, ख, ता, म) ।
८ स० पा०-आहेवच्च जाव विहरइ ।
६ भ० १८११३७ । । - १०. स० पा०-अयमेयारूवे जाव समुप्पज्जित्था। - ११. जाव (अ, क, ख, ता, व, म, स)।
१२. स० पा०-इहमागए जाव दूतिपलासए । १३. स० पा०-अहापडिरूवं जाव विहरइ । १४. स० पा०-अट्ठाइ जाव वागरणाइ ।