________________
७८३
जाति न त समय पासति, ज समय पासति नो त समय जाणति । एव जाव णतपदेसि ॥
अट्ठारसम सतं (नवमो उद्देसो)
१८० केवली ण भते । मणुस्से परमाणुपोग्गल "ज समय जाणति त समय पासति ? ज समय पासति त समय जाणति ? नो इट्टे समट्ठे ॥
१८१ सेकेणट्टेण भते । एव वच्चइ - केवली ण मणुस्से परमाणुपोग्गल ज समय जाति न त समय पासति ? ज समय पासति नो त समय जाणति ? गोयमा । सागारे से नाणे भवइ, अणागारे से दसणे भवइ । से तेणट्टेण गोयमा । एव वुच्चइ – केवली ण मणुस्से परमाणुपोग्गल ज समय जागति नो त समय पासति, ज समय पासति नो त समय जाणति । एव० जाव तपसि ||
१८२ सेव भते । सेव भते । त्ति ॥
नवमो उद्देसो
भवियदव्व-पद
१८३. रायगिहे जाव एव वयासी-ग्रत्थि ण भते । भवियदव्वने रइया- भवियदव्वनेरइया ?
हंता प्रत्थि ॥
१८४ सेकेणट्टेण भते । एव वच्चइ - भवियदव्वने रइया- भवियदव्वने रइया ? गोयमा ! जे भविए पचिदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववज्जित्तए । से तेणट्टेण । एव जाव थणियकुमाराण ||
१८५ प्रत्थि ण भते । भवियदव्व पुढविकाइया- भवियदव्वपुढविकाइया ? हता थि ||
१८६ सेकेणट्टेण ?
गोयमा । जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढविकाइएस् उववज्जित्तए । से तेणट्टेण । ग्राउक्काइय-वणस्सइकाइयाण एवं चेव । तेउ-वाउवेइदिय-तेइदिय-चउरिदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा
२. स० पा० - जहा परमाहोहिए तहा केवली विजाव ।