________________
भगवई
गोयमा । नेरइयाउय पडिसवेदेति, पचिदियतिरिक्खजोणियाउए से पुरो कडे चिट्ठति । एवं मणुस्सेसु वि, नवर - मणुस्साए से पुरो कडे चिट्ठति ॥ १०३ ग्रमुरकुमारे णं भते ! प्रणंतर उव्वट्टित्ता जे भविए पुढविकाइएसु उववज्जितर, सेण भंते ! कयर आउय पडिसवेदेति १०
गोयमा । असुरकुमाराज्यं पडिसवेदेति, पुढविकाइयाउए से पुरग्रो कडे चिट्ठति । एव जो जहिं भविप्रो उववज्जित्तए तस्स त पुरस्र कड चिट्ठति, जत्थ ठिम्रो त पडिसवेदेति जाव वेमाणिए, नवरं - पुढविकाइए पुढविकाइएसु उववज्जति, पुढविकाइयाउयं पडिसवेदेति, ग्रण्णे य से पुढविकाइयाउए पुरनो कडे चिट्ठति । एव जाव मणुस्सो सट्ठाणे उववाएतव्वो, परट्ठाणे तहेव ।। असुरकुमारादीण विउब्वणा-पद
७७०
1
१०४ दोभते । असुरकुमारा एगसि असुरकुमारावाससि ग्रसुरकुमारदेवत्ताए उववन्ना । तत्थ ण एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामीति उज्जुय विउव्वइ, वक विउव्विस्सामीति वकं विउव्वइ, ज जहा इच्छइ त तहा विउव्वइ । एगे असुरकुमारे देवे उज्जुय विउव्विस्सामीति वकं विउव्वइ, वंक विउव्विस्सामीति उज्जुय विउव्वइ, ज जहा इच्छति नो त तहा विउव्वइ, से कहमेयं भते ! एव ?
I
गोयमा । ग्रसुरकुमारा देवा दुविहा पण्णत्ता, त जहा - मायिमिच्छदिट्ठीउववनगा य, अमायिसम्मदिट्ठीउववन्नगा य । तत्थ ण जे से मायिमिच्छदिट्टिउववन्नए असुरकुमारे देवे से णं उज्जुयं विउव्विस्सामीति वक विउव्वइ जाव नो त तहा विउव्वइ । तत्थ ण जे से श्रमाथिसम्मदिट्टिउववन्नए असुरकुमारे देवे से ण उज्जुय विउव्विस्सामीति उज्जुय विउव्वइ जाव त तहा विउव्वइ ॥ १०५. दो भते ! नागकुमारा० ? एव चेव । एव जाव थणियकुमारा । वाणमतरजोइसिय-वेमाणिया एव चेव ॥
१०६ सेव भते ! सेव भते । त्ति ॥
छट्ठो उद्देसो
नेच्छइय-ववहार-नय-पदं
१०७. फाणियगुले ण भते ! कतिवण्णे कतिगंधे कति रसे कतिफासे पण्णत्ते ?
१. म० पा० - पुच्छा |
२ भ० १।५१ ।