________________
अट्ठारसम सत (तइओ उद्देसो)
६५
७६३
प्रज्जोति । समणे भगव महावीरे ते समणे निग्गथे आमतित्ता एव वयासीजण्ण अज्जो | मागंदियपुत्ते अणगारे तुम्भे एवमाइक्खति जाव परूवेति - एव खलु अज्जो । काउलेस्से पुढविकाइए जाव सव्वदुक्खाण ग्रत करेति । एव खलु ग्रज्जो । काउलेस्से आउकाइए जाव सव्वदुक्खाण ग्रत करेति । एव खलु ग्रज्जो ' काउलेस्से वणस्सइकाइए वि जाव सव्वदुक्खाण प्रत करेति । सच्चे
सट्टे । अह पि ण प्रज्जो । एवमाइक्खामि एव भासेमि एव पण्णवे मि एव परूवेमि—एव खलु अज्जो । कण्हलेसे पुढविकाइए कण्हलेसेहितो पुढविकाइए हितो जाव सव्वदुक्खाण प्रत करेति । एव खलु ग्रज्जो । नीललेस्से पुढविकाइए जाव सव्वदुक्खाण प्रत करेति । एव काउलेस्से वि । जहा पुढविकाइए एव ग्राउकाइए वि, एव वणस्सइकाइए वि । सच्चे ण एसमट्ठे ॥
६३ सेव भते । सेव भते । त्ति समणा निग्गथा समण भगव महावीर वदति नमसति, वदित्ता नमसित्ता जेणेव मागदियपुत्ते अणगारे तेणेव उवागच्छति, उवागच्छित्ता मागदियपुत्त अणगार वदति नमसति, वदित्ता नमसित्ता एयमट्ठ सम्म विणण भुज्जो - भुज्जो खामेति ॥
६४. तए ण से मागदियपुत्ते ग्रणगारे उट्ठाए उट्ठेइ, उट्ठेत्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छति, उवागच्छित्ता समण भगव महावीर वदति नमसति, वदित्ता नमसित्ता एव वयासी
अणगारस्य ण भते । भावियप्पणो सव्व कम्म वेदेमाणस्स सव्व कम्म निज्जरेमाणस्स सव्व मार मरमाणस्स सव्व सरीर विप्पजहमाणस्स, चरिम कम्म वेदेमाणस्स चरिम कम्म निज्जरेमाणस्स चरिम मार मरमाणस्स चरिम सरीर विप्पजहमाणस्स, मारणतिय कम्म वेदेमाणस्स मारणतिय कम्म निज्जरे माणस मारणतिय मार मरमाणस्स मारणतिय सरीर विप्पजहमाणस्स जे चरिमा निज्जरापोग्गला सुहुमा ण ते पोग्गला पण्णत्ता समणाउसो । सव्व लोग पि ण ते गाहित्ता ण चिट्ठति ?
तामादिपुत्ता | अणगारस्स ण भावियप्पणी सव्व कम्म वेदेमाणस्स जाव जे चरिमा निज्जरापोग्गला सुहुमा ण ते पोग्गला पण्णत्ता समणाउसो । सव्व लोग पण ते गाहित्ताण चिट्ठति ॥
निज्जरापोग्गल - जाणणादि-पदं
६६. छउमत्थे ण भते । मणुस्से तेसि निज्जरापोग्गलाण किंचि प्राणत्त वा नाणत्त वा 'ग्रोमत्त वा तुच्छत्त वा गरुयत्त वा लहुयत्त वा जाणइ पासइ ? मादिपुत्ता ! नो इट्टे समट्ठे ॥
१. स० पा० – एव जहा इदियउद्देसए पढमे जाव वेमारिया, जाव तत्थ ण जे ते उवउत्ता
ते जाणति -पासति श्राहारेंति । से वेट्टेण निक्खेवो भाणियव्वो ।