________________
भगवः तत्थ ण जे ते पमत्तसजया, तेसि ण दो किरियानो कज्जति, त जहा--प्रारंभिया य, मायावत्तयिा य। तत्थ ण जे ते संजयासजया, तेसि ण आइल्लायो' तिण्णि किरियाग्रो कज्जति, त जहा-प्रारभिया, पारिग्गहिया, मायावत्तिया । असंजयाण चत्तारि किरियानो कज्जति–पारभिया पारिग्गहिया, मायावत्तिया, अप्पच्चक्खाणकिरिया। मिच्छट्ठिीण पच-प्रारभिया, पारिग्गहिया, मायावत्तिया, अप्पच्चवखाणकिरिया, मिच्छादसणवत्तिया।
सम्मामिच्छदिट्ठीण पच ॥ १८. मणुस्सा' ण भते । सव्वे समाउया ? सव्वेसमोववन्नगा?
गोयमा । नो इणढे समढे ॥ ६६. से केणटेणं भते । एव वुच्चइ-मणुस्सा नो सव्वे समाज्या ? नो सव्वे समो
ववन्नगा? गोयमा मणुस्सा चउव्विहा पण्णत्ता, त जहा-(१) अत्येगइया समाउया समोववन्नगा। (२) प्रत्येगइया समाउया विसमोववन्नगा। (३) अत्यंगडया विसमाउया समोववन्नगा। (४) प्रत्येगइया विसमाउया विसमोववन्नगा । से तेण?ण गोयमा ! एव वुच्चइ-मणुस्सा नो सब्वे समाउया, नो सव्वे समो
ववन्नगा। १०० वाणमतर-जोतिस-वेमाणिया जहा असुरकुमारा, नवर-वेयणाए णाणत्त
मायिमिच्छदिट्ठीउववन्नगा य अप्पवेयणतरा, अमायिसम्मदिदिउववन्नगा य
महावेयणतरा भाणियव्वा जोतिसवेमाणिया । १ आदिमाओ (क, ता, म)।
स्ति, यथा-वारणमतरा णं जहा असुर२ ८६ सूत्रस्य पादटिप्पणगते समर्पणपाठे 'सेस
कुमारा रण। जहा नेरइयाण जाव वेयणा' इति उल्लेखो- ___ एव जोइसिय-वेमाणियाण वि। रणवर स्ति, अतोनन्तर क्रियासूत्र नैरयिकसूत्राला- ते वेदणाए दुविहा पण्णत्ता, त जहा--माइपकाद् भिन्नमस्ति तेन समर्पणपाठे तद् ग्रहण मिच्छद्दिट्ठिउववण्णगा य, अमाइसम्मट्ठिीन कृतम् । समायुषः सूत्र क्रिया सूत्रात् अग्रे उववण्णगा य । तत्थ ण जे ते माइमिच्छवर्तते, किन्तु तद् नरयिकसूत्रालापकाद् भिन्न ट्ठिोववण्णगा ते रण अप्पवेदरणतरागा। नास्ति तेन पूर्ववतिसमर्पणपाठेनैव तस्य ग्रहण तत्थ रण जे ते अमाइसम्मदिट्ठोववण्णगा ते ण कृतमिति सभाव्यते । तदस्माभि साक्षाल्लि- महावेदणतरागा। खितम् ।
४ भ० ११७४। ३ प्रज्ञापनाया (१७।१) अस्य रचना सुस्पष्टा