SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ भगवइ ४६ ४१. खेत्तेयणा णं भते । कतिविहा पण्णत्ता ? गोयमा । चउव्विहा पण्णत्ता, त जहा - नेरइयखेत्तेयणा जाव देवखेत्तेयणा ॥ ४२. से केणट्टेणं भते । एव बुच्चइ – नेरइयखेत्तेयणा-नेरइयखेत्तेयणा ? एव चेव, नवर - नेरइयखेत्तेयणा भाणियव्वा, एव जाव देवखेत्तेयणा । एव कालेयणा वि, एव भवेयणा वि, एव भावेयणा वि, एव जाव देवभावेयणा ॥ लणा-पदं ४३ कतिविहा ण भते ! चलणा पण्णत्ता ? गोयमा । तिविहा चलणा पण्णत्ता, त जहा - सरीरचलणा, इदियचलणा, जोगचलणा || ४४. सरीरचलणा ण भते ! कतिविहा पण्णत्ता ? गोयमा ! पचविहा पण्णत्ता, त जहा - ओरालियसरीरचलणा जाव कम्मगसरीरचलणा || ४५. इदियचलणा णं भते ! कतिविहा पण्णत्ता ? गोयमा | पंचविहा पण्णत्ता, त जहा- सोइदियचलणा जाव फासिंदियचलणा ॥ ४६. जोगचलणा ण भते ! कतिविहा पण्णत्ता ? गोयमा । तिविहा पण्णत्ता, तं जहा - मणजोगचलणा, वइजोगचलणा, कायजोग चलणा ॥ ४७ से केणट्टेण भते ! एव वुच्चइ - प्रोरालियस री रचलणा-ओरालियस रीर चलणा ? गोयमा । जण्ण जीवा ओरालियसरीरे वट्टमाणा श्ररालिय सरीरपायोग्गाई दव्वाइ प्रोरालियसरी रत्ताए परिणामेमाणा ओरालियस रीरचलण चलिंसु वा, चलति वा, चलिस्सति वा । से तेणट्टेण जाव ओरालियसरीरचलणा । से केणट्टेण भते ! एव बुच्चइ - वेउव्वियसरीरचलणा - वे उव्वियसरी रचलणा ? एव चैव, नवर वेउव्वियसरीरे वट्टमाणा । एव जाव कम्मगसरीरचलणा । से केणट्टेण भते ! एव वुच्चइ -- सोइदियचलणा - सोइदियचलणा ? गोयमा ! जण्णं जीवा सोइदिये वट्टमाणा सोइदियपायोग्गाइं दव्वाइं सोइदियत्ताए परिणामेमाणा सोइदियचलण चलिसु वा, चलति वा, चलिसति वा । से तेणट्टेण जाव सोइदियचलणा । एवं जाव फासिंदियचलणा । सेकेणट्टेण भते ! एवं वुच्चइ - मणजोगचलणा-मणजोगचलणा ? गोयमा ! जण्णं जीवा मणाजोगे वट्टमाणा मणजोगपाश्रोग्गाइ दव्वाई मणजोगत्ताए परिणामेमाणा मणजोगचलण चलिसु वा, चलति वा, चलिस्सति वा । से तेणट्टेण जाव मणजोगचलणा । एव वइजोगचलणा वि । एव कायजोगचलणा वि ॥
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy