________________
भगवइ
४६
४१. खेत्तेयणा णं भते । कतिविहा पण्णत्ता ?
गोयमा । चउव्विहा पण्णत्ता, त जहा - नेरइयखेत्तेयणा जाव देवखेत्तेयणा ॥ ४२. से केणट्टेणं भते । एव बुच्चइ – नेरइयखेत्तेयणा-नेरइयखेत्तेयणा ?
एव चेव, नवर - नेरइयखेत्तेयणा भाणियव्वा, एव जाव देवखेत्तेयणा । एव कालेयणा वि, एव भवेयणा वि, एव भावेयणा वि, एव जाव देवभावेयणा ॥
लणा-पदं
४३ कतिविहा ण भते ! चलणा पण्णत्ता ?
गोयमा । तिविहा चलणा पण्णत्ता, त जहा - सरीरचलणा, इदियचलणा, जोगचलणा ||
४४. सरीरचलणा ण भते ! कतिविहा पण्णत्ता ?
गोयमा ! पचविहा पण्णत्ता, त जहा - ओरालियसरीरचलणा जाव कम्मगसरीरचलणा ||
४५. इदियचलणा णं भते ! कतिविहा पण्णत्ता ?
गोयमा | पंचविहा पण्णत्ता, त जहा- सोइदियचलणा जाव फासिंदियचलणा ॥ ४६. जोगचलणा ण भते ! कतिविहा पण्णत्ता ?
गोयमा । तिविहा पण्णत्ता, तं जहा - मणजोगचलणा, वइजोगचलणा, कायजोग
चलणा ॥
४७ से केणट्टेण भते ! एव वुच्चइ - प्रोरालियस री रचलणा-ओरालियस रीर
चलणा ?
गोयमा ।
जण्ण जीवा ओरालियसरीरे वट्टमाणा श्ररालिय सरीरपायोग्गाई दव्वाइ प्रोरालियसरी रत्ताए परिणामेमाणा ओरालियस रीरचलण चलिंसु वा, चलति वा, चलिस्सति वा । से तेणट्टेण जाव ओरालियसरीरचलणा ।
से केणट्टेण भते ! एव बुच्चइ - वेउव्वियसरीरचलणा - वे उव्वियसरी रचलणा ?
एव चैव, नवर वेउव्वियसरीरे वट्टमाणा । एव जाव कम्मगसरीरचलणा । से केणट्टेण भते ! एव वुच्चइ -- सोइदियचलणा - सोइदियचलणा ? गोयमा ! जण्णं जीवा सोइदिये वट्टमाणा सोइदियपायोग्गाइं दव्वाइं सोइदियत्ताए परिणामेमाणा सोइदियचलण चलिसु वा, चलति वा, चलिसति वा । से तेणट्टेण जाव सोइदियचलणा । एवं जाव फासिंदियचलणा । सेकेणट्टेण भते ! एवं वुच्चइ - मणजोगचलणा-मणजोगचलणा ? गोयमा ! जण्णं जीवा मणाजोगे वट्टमाणा मणजोगपाश्रोग्गाइ दव्वाई मणजोगत्ताए परिणामेमाणा मणजोगचलण चलिसु वा, चलति वा, चलिस्सति वा । से तेणट्टेण जाव मणजोगचलणा । एव वइजोगचलणा वि । एव कायजोगचलणा वि ॥