________________
७३०
भगवई
o
ण पडिबुद्धे, तण्ण समणस्स भगवग्रो महावीरस्स ग्रणते ग्रणुत्तरे' निव्वावाए निरावरणे कसिणे पडिपुण्णे • केवलवरनाणदसणे समुपपन्ने ।
९ जण्ण समणे भगव महावीरे एग मह हरिवेरुलिय' वण्णाभेण नियगेण तेणं माणुसुत्तर पव्वय सव्वग्रो समता ग्रावेढिय परिवेढिय सुविणे पासित्ता ण ० पडिबुद्धे, तण समणस्स भगवग्रो महावीरस्स ग्रोराला कित्ति वण्ण-सह- सिलोया सदेवमणुयासुरे लोए परिभमति - इति खलु समणे भगव महावीरे, इति खलु समणे भगव महावीरे ।
१० जण्ण समणे भगव महावीरे मदरे पव्वए मदरचूलियाए' उवरि सीहासणवरगय अप्पाण सुविणे पासित्ता ण ० पडिवुद्धे, तण्ण समणे भगव महावीरे सदेवमणुयासुराए परिसाए मझगए केवली' धम्म श्राघवेति' 'पण्णवेति परूवेति दसेति निदसेति उवदसेति ॥
सुविण फल-पद
६२ इत्थी वा पुरिसे वा सुविणते एग महं हयपति वा गयपति वा नरपति वा किन्नरपति वा किपुरिसपति वा महोरगपति वा गधव्वपति वा • वसभपंति वा पासमाणे पासति, द्रुहमाणे द्रुहति, दूढमिति ग्रप्पाणं मन्नति, तक्खणामेव वुज्झति, तेणेव भवग्गहणेण सिज्झति जाव' सव्वदुक्खाण प्रत करेति ॥ १३ इत्थी वा पुरिसे वा सुविणते एग मह दामिणि' पाईणपडिणायत दुहम्रो समुद्दे पुट्ट पासमाणे पासति, सवेल्लेमाणे सवेल्लेइ, सवेल्लियमिति अप्पाण मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणणं सिज्झति जाव सव्वदुक्खाणं अंत करेति ॥
६४ इत्थी वा पुरिसे वा सुविणते एग मह रज्जु पाईणपडिणायत दुहनो लोगंते पुट्ठ पासमाणे पासति, छिंदमाणे छिंदति, छिन्नमिति" अप्पाण मन्नति, तक्खणामेव वुज्झति, तेणेव भवग्गहणेण सिज्झति जाव सव्वदुक्खाण अत करेति ॥ ६५ इत्थी वा पुरिसे वा सुविणते एग महं किण्हसुत्तग वा " नीलसुत्तग वा लोहियसुत्तग वा हालिद्दसुत्तग वा° सुक्किल सुत्तग वा पासमाणे पासति, उग्गोवेमाणे
०
१ स० पा० - अणुत्तरे जाव केवल 1 २ सं० पा०- - हरिवेरुलिय जान पडिबुद्धे ।
३ स० पा० – मदरचूलियाए जाव पडिबुद्ध । ४ केवलीण ( क ), केवलिपण्णत्त (ठा०
१०।१०३)
५. स० पा० - आघवेति जाव उवदसेति ।
६ स० पा०— गयपति वा जाव वसभपंति ।
७
भ० १।४४ ।
८ दाम ( ख ) ।
६. तक्खणामेव अप्पाणं ( ख ) ; तवखणा चेव (ता) १० छिदरणमिति (ता) |
११. स० पा० - किण्हसुत्तग वा जाव सुक्किल ।
O