________________
भगवई
७२८
८७. चक्कवट्टिमायरो ण भते । चक्कवट्टसि गव्भ वक्कममाणसि कति महासुविणे पासित्ता णं पडिवुज्झति ?
गोयमा | चक्कवट्टिमायरो चक्कवट्टिसि गव्भ' वक्कममाणसि एएसि तीसाए महासुविणाण • इमे चोट्स महासुविणे पासित्ताण पडिवुज्झति, त जहागय-उसभ° जाव सिहि च ॥
८८ वासुदेवमायरो ण - पुच्छा ।
गोयमा ! वासुदेवमायरो 'वासुदेवसि गव्भ • वक्कममाणसि एएसि चोदसह महासुविणाण प्रणयरे सत्त महासुविणे पासित्ता ण पडिवुज्झति ॥ ८६. वलदेवमायरो - पुच्छा ।
गोयमा । वलदेवमायरो जाव एएसि चोद्दसह महासुविणाण अण्णयरे चत्तारि महासुविणे पासित्ताण पडिवुज्झति ॥
६०. मंडलियमायरो ण भते । - पुच्छा |
गोयमा ! मडलियमायरो जाव एएसि चोद्दसहं महासुविणाणं श्रण्णयर एग महासुविण 'पासित्ता ण" पडिवुज्झति ॥
भगवो महासुविण - दंसण-पदं
६१. समणे भगव महावीरे छउमत्थकालियाए ग्रतिमराइयसि इमे दस महासुविणे पासित्ताणं पडिवुद्धे, तं जहा
१ एग च ण मह घोररूवदित्तधर तालपिसाय सुविणे पराजियं पासित्ता ग पडिबुद्धे ।
२ एग च ण मह सुक्किल पक्खग पुसकोइलग ' सुविणे पासित्ता ण पडिबुद्धे । ३ एग च ण मह चित्तविचित्तपक्खग' पुसकोइलगं सुविणे पासित्ता ण पडिबुद्धे । ४. एग च ण मह दामदुग सव्वरयणामय सुविणे पासित्ता णं पडिवुद्धे । ५. एगं च ण मह सेय गोवग्ग सुविणे पासिता ण पडिवुद्धे ।
६ एग च ण मह पउमसरं सव्वग्र समता कुसुमिय सुविणे पासित्ता गं परिबुद्धे ।
७. एग च ण 'महं सागर " उम्मीवीयीसहस्सकलियं भूयाहि तिण्ण सुविणे पासित्ता ण पडिबुद्धे ।
८. एग च ण मह दिणयरं तेयसा जलतं सुविणे पासित्ता ण पडिवुद्धे ।
१. जाव ( अ, ख, म); जाव गव्र्भ (क, ता, व, स) ।
२. स० पा० - एव जहा तित्थगरमायरो जाव | ३. स० पा० - वासुदेवमायरो जाव वक्कम ० ।
४. जाव (अ, क, ख, ता, व, म, स ) । ५. पूसकोइल ( अ, क, ख, ता, ब) 1 ६ चित्तपक्खग (क, ता) |
७. महासागर ( अ ) 1