SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ भगवई ७२८ ८७. चक्कवट्टिमायरो ण भते । चक्कवट्टसि गव्भ वक्कममाणसि कति महासुविणे पासित्ता णं पडिवुज्झति ? गोयमा | चक्कवट्टिमायरो चक्कवट्टिसि गव्भ' वक्कममाणसि एएसि तीसाए महासुविणाण • इमे चोट्स महासुविणे पासित्ताण पडिवुज्झति, त जहागय-उसभ° जाव सिहि च ॥ ८८ वासुदेवमायरो ण - पुच्छा । गोयमा ! वासुदेवमायरो 'वासुदेवसि गव्भ • वक्कममाणसि एएसि चोदसह महासुविणाण प्रणयरे सत्त महासुविणे पासित्ता ण पडिवुज्झति ॥ ८६. वलदेवमायरो - पुच्छा । गोयमा । वलदेवमायरो जाव एएसि चोद्दसह महासुविणाण अण्णयरे चत्तारि महासुविणे पासित्ताण पडिवुज्झति ॥ ६०. मंडलियमायरो ण भते । - पुच्छा | गोयमा ! मडलियमायरो जाव एएसि चोद्दसहं महासुविणाणं श्रण्णयर एग महासुविण 'पासित्ता ण" पडिवुज्झति ॥ भगवो महासुविण - दंसण-पदं ६१. समणे भगव महावीरे छउमत्थकालियाए ग्रतिमराइयसि इमे दस महासुविणे पासित्ताणं पडिवुद्धे, तं जहा १ एग च ण मह घोररूवदित्तधर तालपिसाय सुविणे पराजियं पासित्ता ग पडिबुद्धे । २ एग च ण मह सुक्किल पक्खग पुसकोइलग ' सुविणे पासित्ता ण पडिबुद्धे । ३ एग च ण मह चित्तविचित्तपक्खग' पुसकोइलगं सुविणे पासित्ता ण पडिबुद्धे । ४. एग च ण मह दामदुग सव्वरयणामय सुविणे पासित्ता णं पडिवुद्धे । ५. एगं च ण मह सेय गोवग्ग सुविणे पासिता ण पडिवुद्धे । ६ एग च ण मह पउमसरं सव्वग्र समता कुसुमिय सुविणे पासित्ता गं परिबुद्धे । ७. एग च ण 'महं सागर " उम्मीवीयीसहस्सकलियं भूयाहि तिण्ण सुविणे पासित्ता ण पडिबुद्धे । ८. एग च ण मह दिणयरं तेयसा जलतं सुविणे पासित्ता ण पडिवुद्धे । १. जाव ( अ, ख, म); जाव गव्र्भ (क, ता, व, स) । २. स० पा० - एव जहा तित्थगरमायरो जाव | ३. स० पा० - वासुदेवमायरो जाव वक्कम ० । ४. जाव (अ, क, ख, ता, व, म, स ) । ५. पूसकोइल ( अ, क, ख, ता, ब) 1 ६ चित्तपक्खग (क, ता) | ७. महासागर ( अ ) 1
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy