________________
पढम सतं (बीओ उद्देसो)
जहा' नेरइया तहा. भाणियव्वा, नवर-कम्म-वण्ण-लेस्साओ परिवत्तेयव्वानो' [पूवोववन्ना महाकम्मतरा, अविसुद्धवण्णतरा, अविसुद्धलेसतरा। पच्छोववन्ना
पसत्था । सेस तहेव] ॥ ७५ एव-जाव थणियकुमारा' ।। ७६ पुढ विकाइयाण आहार-कम्म-वण्ण-लेस्सा जहा" णेरइयाण ॥ ७७ पुढविकाइयाण भते ! सव्वे समवेदणा?
हता गोयमा । पुढविकाइया सव्वे समवेदणा ॥ ७८ से केणद्वेण भते । एव वुच्चइ-पुढविकाइया सव्वे समवेदणा?
गोयमा | पुढविकाइया सव्वे असण्णी असण्णिभूत' अणिदाए वेदण वेदेति । से
तेणद्वेण गोयमा । एव वुच्चइ—पुढविकाइया सव्वे समवेदणा ॥ ७६ पुढविकाइया ण भते । सव्वे समकिरिया ?
हता गोयमा | पुढविकाइया सव्वे समकिरिया ॥ ८० से केणद्वेण भते । एव वुच्चइ-पुढविकाइया सव्वे समकिरिया ?
गोयमा | पुढविकाइया सव्वे मायीमिच्छदिट्ठी। ताण यतियानो" पच किरियायो कज्जति, त जहा-आरभिया", 'पारिग्गहिया, मायावत्तिया, अप्पच्चक्खाणकिरिया °, मिच्छादसणवत्तिया। से तेण?ण गोयमा | एव वुच्चइ—पुढविकाइया
सव्वे समकिरिया ।। ८१ समाउया, समोववन्नगा जहा" नेरइया तहा भाणियव्वा ।। ८२ जहा" पुढविकाइया तहा जाव" चउरिदिया ।। ८३ पचिदियतिरिक्खजोणिया जहाणेरइया, नाणत्त किरियासु। ८४ पंचिदियतिरिक्खजोणिया ण भते । सव्वे समकिरिया ?
गोयमा। णो इणढे समढे ॥
our m
१ भ० ११६०-७३ ।
७ भ० ११६०-६७ । २ परिवण्णेयवाओ (अ, क, व, स), परि- ८ ० क्काइया (क, ता, स)।
त्यल्लेयव्वाओ (ता), परित्थरणोतव्वाओ ६ असण्णी य (अ, ब)। (म), कर्मादीनि नारकापेक्षया विपर्ययेण १० असण्णीभूय (ता, स)। वाच्यानि (वृ)।
११ मायामिच्छ ° (अ), मायीमिच्छा (ता), ३ अ, क, ता, स एषु चतुर्यु आदर्शषु असौ मायामिच्छा° (म)।
कोष्ठकवर्ती पाठो नास्ति । व, म सके- १२ एतियाओ (ता), णियइयाओ (स)। तितयोरादर्शयोरसो लभ्यते। असौ च १३ सं० पा०—आरंभिया जाव मिच्छा। व्याख्याशोस्ति तेन कोष्ठके गृहीत ।
१४ भ० ११७२, ७३ । ४ पू०प०२।
१५ भ० ११७६-८१ । ५ ° कुमारा ण (अ, क, ता, व, म, स)। १६ पू० प० २। ६ ° कातिया (म)।
१७ भ० १२६०-६६, ७२, ७३ ।