________________
सोलसमं सतं
पढमो उद्देसो १. अहिगरणि २. जरा ३ कम्मे, ४. जावतियं ५. गगदत्त ६. समिणे य।
७.उवयोग८.लोगह वलि १० अोहि,११ दीव १२ उदही १३ दिसा१४.थणिते'।१। वाउयाय-पद १. तेण कालेण तेण समएण रायगिहे जाव' पज्जुवासमाणे एव वयासी-अस्थि ण
भते ! अधिकरणिसि वाउयाए वक्कमति ?
हता प्रत्थि ॥ २. से भते ! कि पुढे उद्दाइ ? अपुढे उद्दाइ ?
गोयमा ! पुढे उद्दाइ, नो अपुढे उद्दाइ ।। से भते ! कि ससरीरी निवखमइ ? असरीरी निक्खमइ ?
गोयमा ! सिय ससरीरी निवखमइ, सिय असरीरी निक्खमइ॥ ४. से केणद्वेण भंते ! एव वुच्चइ-सिय ससरीरी निवखमड, सिय असरीरी
निक्खमइ? गोयमा ! वाउयायस्स ण चत्तारि सरीरया पण्णत्ता, तं जहा-ओरालिए, वेउ विए, तेयए, कम्मए, । ओरालिय-वेउव्वियाइं विप्पजहाय तेयय-कम्मएहिं निक्खमइ । से तेणटेणं गोयमा । एव वुच्चइ-सिय ससरीरी निवखमइ, सिय असरीरी निक्खमइ ॥
१. वलि (क, व); पलि (ता)। २. थरिणया (ता, स)। ३. भ० ११४-१०। ४. स० पा०-एव जहा खदए जाव से तेणTण नो असरीरी निक्खमइ; स्पृष्ट स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्कामति
कार्मणाद्यपेक्षया प्रौदारिकाद्यपेक्षया त्वशरीरीति (वृ); पूरित पाठ अस्य वृत्तिव्याख्यानस्य सवादी वर्तते । आदर्शाना सक्षिप्तपाठे 'नोसरीरी' ति पाठो लभ्यते । असौ वृत्तिव्याख्यानात् भिन्नोस्ति ।
७१०