________________
६८२
भगवई
२०
वए सुनक्खत्ते नाम अणगारे पगइभद्दए जाव' विणीए धम्मायरियाणुरागेणं एयम श्रसद्दहमाणे उठाए उट्ठेइ, उट्ठेत्ता जेणेव गोसाले मखलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता गोसाल मखलिपुत्त एव वयासी - जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा प्रतिय एगमवि आरिय धम्मिय सुवयण निसामेति, सेवि ताव वदति नमसति सक्कारेति सम्मार्णेति कल्लाण मगल देवय चेइय पज्जुवासति, किमग पुण तुम गोसाला ! भगवया चैव पव्वाविए, भगवया चेव मुडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव वहुस्सुतीकए, भगवग्रो चेव मिच्छ विप्पडिवन्ने ? त मा एव गोसाला ! नारिहसि गोसाला | ० सच्चेव ते सा छाया नो अण्णा ॥
१०८. तए ण से गोसाले मखलिपुत्ते सुनक्खत्तेण अणगारेण एव वृत्ते समाणे ग्रासुरुते रुट्ठे कुवि चडिक्किए मिसिमिसेमाणे सुनक्खत्त अणगारं तवेण तेएण परितावेइ ॥
१०६. तए ण से सुनक्खत्ते अणगारे गोसालेण मखलिपुत्तेण तवेण तेएण परितावि समाणे जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समण भगव महावीर तिक्खुत्तो वदइ नमसइ, वदित्ता नमसित्ता सयमेव पच महत्वयाइ आरुभेति, आरुभेत्ता समणा य समणीग्रो य खामेइ, खामेत्ता आलोइय-पडिक्कते समाहिपत्ते आणुपुव्वी कालगए ॥
गोसालेण भगवओ वहाए तेयनिसिरण-पद
११० तए णं से गोसाले मखलिपुत्तं मुनक्खत्त अणगार तवेण तेएण परितावेत्ता तच्च पि समण भगव महावीर उच्चावयाहि श्रनोसणाहिं आओसइ, उच्चावयाहिं उद्धंसणाहिं उद्धसेति, उच्चावयाहिं निव्भछणाहि निव्भछेति, उच्चावयाहिं निच्छोडणाहि निच्छोडेति, निच्छोडेंत्ता एव वयासी – नट्टे सि कदाइ, विणट्टे सि कदाइ, भट्ठे सि कदाइ, नट्ट विणठ्ठ-भट्ठे सि कदाइ, ग्रज्ज न भवसि नाहि ते माहितो सहमत्थि ॥
०
१११ तए ण समणे भगव महावीरे गोसाल मखलिपुत्त एव वयासी — जेवि ताव गोसाला! तहारूवस्स समणस्स वा माहणस्स वा प्रतियं एगमवि आरिय धम्मिय सुवणं निसामेति, से वि ताव वदति नमसति सक्कारेति सम्माणेति कल्लाण मंगल देवय चेइयं ° पज्जुवासति, किमंग पुण गोसाला । तुम मए चेव पव्वाविए",
१. भ० १५ १०४ ।
२. स० पा०-- जहा मव्वाणुभूती तहेव जाव सच्चेव ।
३. सं० पा० - सव्वत चैव जाव सुहमत्थि ।
४. स० पा०—त चेव जाव पज्जुवासति ।
५. सं० पा० -- पव्त्राविए जाव मए ।