________________
६६६
भगवई 'अयं ण मिच्छावादी भव' त्ति कटु मम अतियानो सणियं-सणियं पच्चोसक्कड, पच्चोसक्कित्ता जेणेव से तिलथंभए तेणेव उवागच्छड, उवागच्छित्ता त तिलयभगं सलेठ्याय चेव उप्पाडेइ, उप्पाडेत्ता एगते एडेइ । तक्खणमेत्त च णं गोयमा ! दिव्वे अभवद्दलए पाउन्भूए। तए ण से दिव्वे अभवद्दलए खिप्पामेव पतणतणाति', खिप्पामेव पविज्जुयाति, खिप्पामेव नच्चोदग णातिमट्टिय पविरलपफुमिय' रयरेणुविणासणं दिव्व सलिलोदगं वास वासति, जेण से तिलथभए
आसत्थे पच्चायाते वद्धमूले, तत्येव पतिट्ठिए। ते य सत्त तिलपुप्फजीवा उद्दाइत्ता-उद्दाइत्ता तस्सेव तिलथभगस्स एगाए तिलसगलियाए सत्त तिला
पच्चायाता॥ वेसियायण-वालतवस्सि-पदं ६०. तए ण अह गोयमा | गोसालेण मखलिपुत्तेण सद्धि जेणेव कुम्मग्गामे नगरे
तेणेव उवागच्छामि। तए णं तस्स कुम्मग्गामस्स नगरस्स वहिया वेसियायणे नाम वालतवस्सी छटुछट्टेणं अणिक्खित्तेणं तवोकम्मेण उड्ढ वाहायो पगिझियपगिझिय मूराभिमुहे आयावणभूमीए अायावेमाणे विहरइ । प्राइच्चतेयतवियायो य से छप्पदीयो सव्वो समता अभिनिस्सवति, पाण-भूय-जीव-सत्त
दयट्याए च ण पडियायो-पडियायो तत्थेव-तत्येव" भुज्जो-भुज्जो पच्चोरुभेड ।। ६१
तए णं से गोसाले मंखलिपुत्ते वेसियायण वालतवस्सि पासइ, पासित्ता मम अतियाओ सणियं-सणिय पच्चोसक्कड, पच्चोसक्कित्ता जेणेव वेसियायणे वालतवस्सी तेणेव उवागच्छड, उवागच्छित्ता वेसियायण वालतवस्सि एव
वयासी-कि भव मुणी ? मुणिए ? उदाहु जयासेज्जायरए ? ६२. तए णं से वेसियायणे वालतवस्सी गोसालस्स मंखलिपुत्तस्स एयम नो अाढाति,
नो परियाणति, तुसिणीए सचिट्ठइ । ६३. तए णं से गोसाले मंखलिपुत्ते वेसियायणं वालतवस्सि दोच्चं पि तच्चं पि एव
वयासी-कि भव मुणी ? मुणिए ? 'उदाहु जूयासेज्जायरए ?" १४. ताण मे वेसियायणे वालतवस्सी गोसालेणं मखलिपुत्तेण दोच्चं पि तच्च पि
एवं वृत्ते समाणे ग्रासुरुत्ते' •रुटे कुविए चडिक्किए ° मिसिमिसेमाणे पायावणभूमीग्रो पच्चोलभड, पच्चोरुभित्ता तेयासमुग्घाएणं समोहण्णड, समोहणित्ता सत्तट्रपयाड पच्चोसक्कइ, पच्चोसक्कित्ता गोसालस्स मंखलिपुत्तस्स वहाए सरीरगसि तेयं निसिरइ ।।
१. तणाए (न, ख), °तणाएति (स)। २. पप्फुसिय (अ, व) । 3 तत्येवा २ (क, ता, ब, म) ।
४. जाव सेज्जायरए (अ, क, ख, ता, व, म, स) ५. स० पा०-आमुरुत्ते जाव मिसि ° ।