________________
पढमं मतं (पढमो उद्देसो) नाणादीणं भवंतर-संकमण-पदं ३६ इहभविए भते | नाणे ? परभविए नाणे ? तदुभयभविए नाणे ?
गोयमा । इहभविए वि नाणे, परभविए वि नाणे, तदुभयभविए वि नाणे ।। ४० "इहभविए भते । दसणे ? परभविए दसणे ? तदुभयभविए दसणे ?
गोयमा । इहभविए वि दसणे, परभविए वि दसणे, तदुभयभविए वि दसणे ॥ ४१ इहभविए भते । चरित्ते ? परभविए चरित्ते ? तदुभयभविए चरित्ते ?
गोयमा | इहभविए चरित्ते, नो परभविए चरित्ते, नो तदुभयभविए चरित्ते ।। ४२ "इहभविए भते । तवे ? परभविए तवे ? तदुभयभविए तवे ?
गोयमा । इहभविए तवे, नो परभविए तवे, नो तदुभयभविए तवे ॥ ४३. इहभविए भते । सजमे ? परभविए सजमे ? तदुभयभविए सजमे ?
गोयमा । इहभविए सजमे, नो परभविए सजमे, नो तदुभयभविए सजमे° ॥ प्रसंवड-सवड-अणगार-पदं ४४ असवुडे' ण भते । अणगारे सिझड, वुज्झइ, मुच्चइ, परिनिव्वाइ, सव्व
दुक्खाण अत करेइ ? पद्मशुक्ललेश्याना एप एव गमः ।
भते । कतिसु लेसासु होज्जा । गोयमा । अभयदेवसूरिभि. भिन्नमतमनुसृत्य कृष्ण
छल्लेस्सासु होज्जा, त जहा–कण्हलेस्साए लेश्गादिपाठो व्याख्यात । कृष्णादिपु हि जाव सुक्कलेस्साए। अप्रशस्त-भावलेश्यासु सयतत्व नास्ति अस्य वृत्ती अभयदेवसूरिणा एतद् एतद्मतमनुसृत्य तैरेव पाठरचना कृता- व्याख्यातमस्ति--कषायकुशीलस्तु, षट्"कण्हलेस्सा ण भते । जीवा किं आयारभा ष्वपि सकषायमाश्रित्य (व)। परारभा तदुभयारभा अणारभा? । (३) प्रज्ञापनासूत्रे कृष्णलेश्यजीवस्य गोयमा ] आयारभा वि जाव नो मन पर्यवज्ञानस्य अस्तित्व प्रतिपादितम्अरणारभा।
कण्हलेस्से ण भते ( जीवे कतिसु गाणेसु से केण?ण भते । एव वुच्चड ?
होज्जा ? गोयमा , दोसु वा तिसु वा गोयमा । अविरइ पडुच्च" एव नील
चउसु वा गाणेसु हुज्जा (प० १७१३)।
अस्यागमस्य वृत्तिकृता सहेतुकमिदं कापोतलेश्यादडकावपीति । किन्तु अभयदेव
व्याख्यातम्-इह लेश्याना प्रत्येकमसख्येयसूरिणामेतद्मत पर्यालोच्यमस्ति
लोकाकाशप्रदेशप्रमाणानि अध्यवसाय(१) सूत्रकारेण 'पमत्ताप्पमत्ता न स्थानानि, तत्र कानिचिन्मदानुभावान्यध्यवभाणियव्वा' इति निर्देश कृत किन्तु सायस्थानानि, प्रमत्तसयतस्यापि लभ्यन्ते,
अतएव कृष्ण-नील-कापोतलेश्या प्रमत्तसय'सजतासजता न भारिणयव्वा' इति न
तस्यापि गीयन्ते (प्र०वृ)। सूचितम् । (२) कषायकुशीलसयता षट्सु लेश्यासु
(४) प्रथमशतकस्य १०१ सूत्र द्रष्टव्यम् । भवन्ति । प्रस्तुतागमस्य २५ शतके षष्ठोद्देशे १ स० पा०-दसण पि एमेव । एतत् साक्षाल्लिखितमस्ति-कसायकुसीले २ स० पा.-एव तवे सजमे । पुच्छा । गोयमा । सलेस्से होज्जा यो ३ अस्सवुडे (ता)। अलेस्से होज्जा । जदि सलेस्से होज्जा से ण ४ अरणगारे किं (अ, ब) ।