________________
भगवई
६२२ १५६. से जहानामए जीवजीवगसउणे सिया, दो वि पाए समतुरगेमाणे-समसुरगेमाणे
गच्छेज्जा, एवामेव अणगारे, सेस त चेव ॥ १५७. से जहानामए हसे सिया, तीराओ तीर अभिरममाणे-अभिरममाणे गच्छेज्जा,
एवामेव अणगारे वि भाविअप्पा हसकिच्चगएण अप्पाणण, त चेव ।। १५८. से जहानामए समुद्दवायसए सिया, वीईओ वीइ डेवेमाणे-डेवेमाणे गच्छेज्जा,
एवामेव अणगारे, तहेव ।। १५६ से जहानामए केइ पुरिसे चक्क गहाय गच्छेज्जा, एवामेव अणगारे वि
भाविअप्पा चक्कहत्थकिच्चगएण अप्पाणेण, सेसं जहा' केयाघडियाए । एव छत्त,
एव चम्म ॥ १६० से जहानामए केइ पुरिसे रयण गहाय गच्छेज्जा, एव चेव । एव वइर, वेरुलिय
जाव' रिट्ठ । एव उप्पलहत्थग, एव पउमहत्थग, कुमुदहत्थग, "नलिणहत्थग, सुभगहत्थग, सुगधियहत्थग, पोडरीयहत्थग, महापोडरीयहत्थग, सयपत्तहत्थग, से जहानामए केइ पुरिसे सहस्सपत्तग गहाय गच्छेज्जा, एव चेव ।। से जहानामए केइ पुरिसे भिस अवद्दालिय-अवदालिय गच्छेज्जा, एवामेव
अणगारे वि भिसकिच्चगएण अप्पाणेण, त चेव ।। १६२. से जहानामए मुणालिया सिया, उदगसि काय उम्मज्जिया-उम्मज्जिया
चिट्ठज्जा, एवामेव, सेस जहा' वग्गुलीए । १६३. से जहानामए वणसडे सिया-किण्हे किण्होभासे जाव' महामेहनिकरबभए',
पासादीए दरिसणिज्जे अभिरूवे पडिरूवे, एवामेव अणगारे वि भाविअप्पा
वणसडकिच्चगएण अप्पाणेण उड्ढ वेहास उप्पएज्जा ? सेस त चेव ।। १६४. से जहानामए पुक्खरणी सिया--चउक्कोणा, समतीरा, अणयूव्वसजायवप्प
गभीरसीयलजला जाव' सदुन्नइयमहुरसरणादिया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एवामेव अणगारे वि भाविअप्पा पोक्खरणीकिच्चगएण अप्पाणेण उड्ढं वेहासं उप्पएज्जा ?
हता उप्पएज्जा॥ १६५. अणगारे ण भते ! भाविअप्पा केवतियाइं पभू पोक्खरणीकिच्चगयाइ रुवाइ
विउवित्तए ? सेस त चेव जाव विउव्विस्सति वा ॥
१. भ० १३११४६,१५० । २ चमर (म)। ३. भ० ३।४ । ४ म० पा०—एव जाव से । ५. भ० १३११५२ ।
६ ओ० सू० ४। ७. निउयम्बभूए (ख), निकुरु वभूए (ता,
व)। ८. ओ० सू० ६, भ० वृत्ति ।