________________
६१६
तेरसम सत (सत्तमो उद्दसो) १३७ दव्वोहिमरणे ण भते कतिविहे पण्णत्ते ?
गोयमा | चउविहे पण्णत्ते, त जहा-नेरइयदव्वोहिमरणे जाव देवदव्वोहिमरणे ॥ से केणटुण भते । एव वुच्चइ-नेरइयदव्वोहिमरणे-नेरइयदव्वोहिमरणे ? गोयमा । 'जे ण' नेरइया नेरइयदव्वे वट्टमाणा जाइ दव्वाइ सपय मरति, 'ते ण नेरइया ताइ दव्वाइ अणागए काले पुणो वि मरिस्सति । से तेणद्वेण गोयमा । जाव दम्वोहिमरणे। एव तिरिक्खजोणिय-मणुस्स-देवदव्वोहिमरणे' वि । एव एएण गमेण खेत्तोहिमरणे वि, कालोहिमरणे वि, भवोहिमरणे वि,
भावोहिमरणे वि ।। १३६ आतियतियमरणे ण भते | पुच्छा।
गोयमा ] पचविहे पण्णत्ते, त जहा-दव्वातियतियमरणे, खेत्तातियतियमरणे
जाव भावातियतियमरणे ॥ १४०. दव्वातियतियमरणे ण भते । कतिविहे पण्णत्ते ?
गोयमा । चउन्विहे पण्णत्ते, त जहानेरइयदव्वातियतियमरणे जाव देवदव्वातियतियमरणे॥ से केणद्वेण भते । एव वुच्चइ-नेरइयदव्वातियतियमरणे-नेरइयदव्वातियतियमरणे ? गोयमा ! 'जे ण" नेरइया नेरइयदव्वे वट्टमाणा जाइ दव्वाइ सपय मरति, 'ते ण नेरइया ताइ दव्वाइ अणागए काले नो पुणो वि मरिस्सति । से तेणढण जाव नेरइयदव्वातियतियमरणे। एव तिरिवखजोणिय-मणुस्स-देवदव्वातियतियमरणे । एव खेत्तातियतियमरणे वि, एव जाव भावातियतियमरणे वि ॥ बालमरणेण भते ! कतिविहे पण्णत्ते । गोयमा । दुवालसविहे पण्णत्ते, त जहा–१ वलयमरणे ०२ वसदमरणे ३ अतोसल्लमरणे ४ तब्भवमरणे ५ गिरिपडणे ६ तरुपडणे ७ जलप्पवेसे
८ जलणप्पवेसे ६ विसभक्खणे १० सत्थोवाडणे ११ वेहाणसे °१२ गद्धपदे। १४३. पडियमरणे ण भते । कतिविहे पण्णत्ते ?
गोयमा | दुविहे पण्णत्ते, त जहा-पाओवगमणे य, भत्तपच्चक्खाणे य ।। १४४. पाओवगमणे" ण भते । कतिविहे पण्णत्ते ?
१४१.
१४२.
१. ज ण (अ, क, ख, ता, ब), जण्ण (म)। २ ज ण (अ, ता, ब, स), जे ण (ख), 'त'
इति गम्यम् (वृ)। ३ देवोहिमरणे (अ, क, ख, ता, ब, म)।
४. ज ण (अ, क, ता, स), जण्ण (म)। ५ जे ण (अ, क, ख, ता, ब, म, स)। ६ स० पा०-जहा खदए जाव गद्धपढे । ७ ° गमणमरणेण (ता), पाओवगमरणेण(ब)।