SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ भगवई मेयं भते । ०—से जहेयं तुव्भे वदह त्ति कट्टु जं नवरं - देवाणुप्पिया | अभीयिकुमार रज्जे ठावेमि, तए ण ग्रह देवाणुप्पियाण अतिए मुडे भवित्ता' • अगाराओ ग्रणगारिय पव्वयामि । हासुह देवाणुपिया | मा पडिवधं ॥ I १०६ तए णं से उद्दायणे राया समणेण भगवया महावीरेणं एव वृत्ते समाणे हतु समण भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता तमेव आभिसेक्क हथि दुइ, दुहित्ता समणस्स भगवग्रो महावीरस्स ग्रंतियाओ मियवणाम्रो उज्जाणा पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव वीतीभये नगरे तेणेव पहारेत्थ ६१२ ܘ गमणाए । o ? ११०. तए ण तस्स उद्दायणस्स रण्णो अयमेयारूवे ग्रज्झत्थिए' चितिए पत्थिए मणोगए सकप्पे • समुप्पज्जित्था - एव खलु अभीयीकुमारे मम एगे पुत्ते इट्टे कते • पिए मणुण्णे मणामे थेज्जे वेसासिए संमए वहुमए अणुमए भडकरडगसमाणे रयणे रयणव्भूए जीविऊसविए हिययनदिजणणे उवरपुप्फ पिव दुल्लभे सवणयाए, किमग पुण पासणयाए तजदि ण ग्रह अभीयीकुमार रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स प्रतिय मुडे भवित्ता' ग्रगाराम्रो ग्रगारिय पव्वयामि, तो णं अभीयीकुमारे रज्जे य रट्ठे य वले य वाहणे य कोसे य कोट्ठागारे य पुरे य अतेउरे य° जणवए य माणुस्सएसु य कामभोगेसु मुच्छिए गिद्धे गढिए प्रज्झोववन्ते प्रणादीय प्रणवदग्ग दोहमद्ध चाउरतससारकतार अणुपरियट्टिस्सइ त नो खलु मे सेयं अभीयीकुमार रज्जे ठावेत्ता समणस्स भगवन महावीरस्स प्रतिय मुडे भवित्ता' अगारानो अणगारिय • पव्वइत्तए, सेय खलु मेनियग भाइणेज्ज केसि कुमार रज्जे ठावेत्ता समणस्स भगवनो' • महावीरस्स प्रतियं मुडे भवित्ता ग्रागाराग्रो ग्रगारिय पव्वइत्तए—एवं सपेहेइ, सपेहेत्ता जेणेव वीयीभये नगरे तेणेव उवागच्छड, उवागच्छित्ता वीयीभय नगर मज्झमज्भेण जेणेव सए गेहे जेणेव वाहिरिया उवद्वाणसाला, तेणेव उवागच्छइ, उवागच्छित्ता ग्राभिसेक्क हत्थि ठवेइ, ठवेत्ता ग्राभिसेवकाग्रो हत्थीग्रो पच्चोरुभइ, पच्चोरुभित्ता जेणेव सीहासणे तेणेव उवागच्छड, उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुद्दे निसीयति, निसीइत्ता कोडुवियपुरिसे सद्दावेड, सहावेत्ता एव वयासी - खिप्पामेव भो देवाणुप्पिया । वीयीभय नगर १. स० पा० - भवित्ता जाव पव्त्रयामि । २. दुइ (ता) | ३. अन्भथिए (व, ता, न), स० पा०अज्मविए जाव समुप्पज्जित्था । ४. म० पा०—कते जाव किमग । o ५ स० पा० - भवित्ता जाव पव्वयामि । ६ म० पा० - रट्टे व जाव जणवए । ७. स० पा०- भवित्ता जाव पव्वइत्तए । म० पा० - भगवओ जाव पव्वइत्तए । ५
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy