________________
५८६
तेरसमं सत (पढमो उद्देसो)
उववज्जति ? १६. केवतिया अचक्खुदसणी उववज्जति ? १७. केवतिया अोहिदसणी उववज्जति ? १८ केवतिया आहारसण्णोवउत्ता उववज्जति ? १६ केवतिया भयसण्णोवउत्ता उववज्जति ? २० केवतिया मेहुणसण्णोवउत्ता उववज्जति ? २१ केवतिया परिग्गहसण्णोवउत्ता उववज्जति ? २२ केवतिया इत्थिवेदगा उववज्जति ? २३. केवतिया पुरिसवेदगा उववज्जति ? २४ केवतिया नपुसगवेदगा उववज्जति ? २५-२८ केवतिया कोहकसाई उववज्जति जाव केवतिया लोभकसाई उववज्जति ? २६-३३ केवतिया सोइदियोवउत्ता उववज्जति जाव केवतिया फासिदियोवउत्ता उववज्जति ? ३४ केवतिया नोइदियोवउत्ता उववज्जति ? ३५. केवतिया मणजोगी उववज्जति ? ३६ केवतिया वइजोगी उववज्जति ? ३७ केवतिया कायजोगी उववज्जति ? ३८. केवतिया सागारोवउत्ता उववज्जति ? ३६ केवतिया अणागारोवउत्ता उववज्जति ? गोयमा | इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु सखेज्जवित्थडेसु नरएसु जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा नेरइया उववज्जति । जहण्णण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा काउलेस्सा उववज्जति । जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा कण्हपक्खिया उववज्जति । एव सुक्कपक्खिया वि, ‘एव सण्णी, एव असण्णी", एव भवसिद्धिया, अभवसिद्धिया, आभिणिबोहियनाणी, सुयनाणी, ओहिनाणी, मइअण्णाणी, सुयअण्णाणी, विभगनाणी। चक्खुदसणी न उववज्जति । जहण्णण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा अचक्खदसणी उववज्जति एव अोहिदसणी वि । आहारसण्णोवउत्ता वि जाव' परिग्गहसण्णोवउत्ता वि । इत्थीवेयगा न उववज्जति, पुरिसवेयगा न उववज्जति । जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा नपुसगवेयगा' उववज्जति । एव कोहकसाई जाव लोभकसाई । सोइदियोवउत्ता न उववज्जति, एव जाव फासिंदिनोवउत्ता न उववज्जति । जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा नोइदियोवउत्ता उववज्जति । मणजोगी न उववज्जति, एव वइजोगी वि । जहण्णण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा कायजोगी उववज्जति । एव सागारोवउत्ता वि, एव अणागारोवउत्ता' वि ॥
१ एव सण्णी वि असण्णी वि (अ), एव
सण्णी असण्णी (क, ता), एवं सण्णी एव असण्णी वि (स)।
२. नपु सगवेदा (क, व, म), नपु सगा (ख,
ता)। ३ अणगारोवउत्ता (अ, क, ख, ता, म)। '