________________
५७२
भगवई जे ण तासिं अयाण उच्चारेण वा जाव नहेहि वा अणोक्कतपुव्वे, नो चेव ण एयसि एमहालगसि लोगसि लोगस्स य सासय भाव, ससारस्स य अणादिभाव, जीवस्स य णिच्चभाव, कम्मवहुत्त, जम्मण-मरणवाहुल्ल च पडुच्च अत्थि' केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ ण अय जीवे न जाए वा, न मए वा वि । से तेणट्रेण गोयमा । एव वुच्चइ-एयसि ण एमहालगसि लोगसि नत्थि केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ ण अय जीवे न जाए वा°, न मए वा
वि ॥ असई अदुवा अणंतखुत्तो उववज्जण-पदं १३३ कति ण भते | पुढवीरो पण्णत्ताओ ?
गोयमा । सत्त पुढवीओ पण्णत्ताओ, जहा पढमसए पचमउद्देसए तहेव
आवासा ठावेयव्वा जाव' अणुत्तरविमाणेत्ति जाव अपराजिए सव्वदसिद्धे ।। १३४ अयण्ण' भते । जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु
एगमेगसि निरयावाससि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए, नरगत्ताए, नेरइयत्ताए उववन्नपुव्वे ?
हता गोयमा । असइ, अदुवा अणतखुत्तो॥ १३५ सव्वजीवा वि ण भते । इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससय
सहस्सेसु एगमेगसि निरयावाससि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए, नरगत्ताए, नेरइयत्ताए उववन्नपुत्वे ?
हता गोयमा । असइ, अदुवा ° अणतखुत्तो । १३६ अयण्ण भते ! जीवे सक्करप्पभाए पुढवीए पणुवीसाए निरयावाससयसहस्सेस
एगमेगसि निरयावाससि ° ? एव जहा रयणप्पभाए तहेव दो आलावगा भाणि
यव्वा । एव जाव धूमप्पभाए॥ १३७. अयण्ण भते । जीवे तमाए पुढवीए पचूणे निरयावाससयसहस्से एगमेगसि
निरयावाससि ? सेस त चेव ।। १३८ अयण्ण भते । जीवे अहेसत्तमाए पुढवीए पचसु अणुत्तरेसु महतिमहालएस
महानिरएसु एगमेगसि निरयावाससि ° ? सेस जहा रयणप्पभाए ।
१. 'नत्वि' इति पद लभ्यते, किन्तु प्रस्तुतवाक्या- ३ भ० १।२११-२५५ ।
रम्भे 'नो चेव ण' इति पाठोस्ति, तेनैतत् ४. भ० ५।२२२ । न सङ्गच्छते । वृत्ती सम्यक्पाठोस्ति । स ५. अय ण (अ, क, ता, म), अय ण (ख, ब)। एवास्माभि. स्वीकृत ।
६. स० पा०-त चेव जाव अणतखुत्तो। २ स० पा०-तं चेव जाव न ।
७. भ० १२।१३४।