________________
भगवई ७ तेण कालेणं तेण समएण समणे भगवं महावीरे आइगरे तित्यगरे सहसवुद्धे'
पुरिसुत्तमे पुरिससीहे' पुरिसवरपोडरीए पुरिसवरगधहत्थी' लोगुत्तमे लोगनाहे' लोगपदीवे लोगपज्जोयगरे' अभयदए चक्खुदए मग्गदए सरणदए" धम्मदेसए" धम्मसारही धम्मवरचाउरतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियदृछउमे जिणे जाणए बुद्धे बोहए मुत्ते" मोयए सव्वण्णू सव्वदरिसी" सिवमयलमरुयमणतमक्खयमव्वावाह" सिद्धिगतिनामधेय ठाण सपाविउकामे जाव' •पुव्वाणुपुद्वि चरमाणे गामाणुगाम दूइज्जमाणे सुहसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूव प्रोग्गह
प्रोगिण्हइ, अोगिण्हित्ता सजमेण तवसा अप्पाण भावेमाणे विहरइ ।। ८ परिसा निग्गया। धम्मो कहियो । पडिगया परिसा ॥ ६ तेण कालेण तेण समएण समणस्स भगवो महावीरस्स जेटे अतेवासी इंदभूती
नाम अणगारे 'गोयमसगोत्ते ण'१० सत्तुस्सेहे समचउरससठाणसठिए वज्जरिसभनारायसघयणे" कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे" महातवे अोराले घोरे घोरगुणे घोरतवस्सी घोरवभचेरवासी 'उच्छूढसरीरे सखित्तविउलतेयलेस्से२१ चोद्दसपुवी चउनाणोवगए सव्वक्खरसन्निवाती समणस्स भगवो महावीरस्स अदूरसामते उड्ढजाणू२ अहोसिरे झाणकोट्ठोवगए सजमेण तवसा
अप्पाण भावेमाणे विहरइ॥ १० तते ण से भगव गोयमे जायसड्ढे जायससए जायकोउहल्ले उप्पन्नसड्ढे उप्पन्न
ससए उप्पन्नकोउहल्ले सजायसड्ढे सजायससए सजायकोउहल्ले समुप्पन्नसड्ढे १. सय° (अ)।
१४ ° बाहमपुणरावत्तयं (अ, व); सिवमचल२. पुरिसोत्तमे (अ), पुरुसुत्तमे (व) ।
मरुज° (क)। ३. पुरुससीहे (ता) सर्वत्र ।
१५ स० पा०-जाव समोसरण। ओ० सू० ४ पुरुसवरपुडरीए (ता)।
१६-५१ । ५ °हत्थीए (अ)।
१६ पू०-ओ० सू० ५२-८१ । ६ लोगोत्तमे (अ, व)।
१७ गोयमे गोत्तेण (अ, ता, व), गोयम७. °नाहे लोगहिए (अ)।
सगुत्ते ण (क), गोयमगोत्तेण (म)। ८ °पईवे (ता, क)।
१८ °रिसह° (क, म)। ६ °करे (क)।
१६ तत्ततवे घोरतवे (क)। १० °दए बोहिदए (अ, ता)।
२०. उराले (अ, ता, व, म, वृपा)। ११ धम्मदए धम्मदेसए बम्मनायगे (अ), २१. °तेयलेसे (अ), तेअलेस्से (क);
धम्मदए धम्मदेमए (क, ता, व), धम्म- ० तेउलेस्से (म), मूलटीकाकृता तु 'उच्छूढदएत्ति पाठान्तरम् (वृ०)।
सरीरमखित्तविउलतेयलेस'त्ति कर्मधारय १२ मुक्के (क)।
कृत्वा व्याख्यातमिति (व)। १३. सव्वदसी (ता)।
२२ उड्ढजाणू (क, ता), उड्ढजाणु (म) ।