________________
भगवई
५६०
एगयो असखेज्जा सखेज्जपएसिया खधा, एगयो अणतपएसिए खधे भवइ; अहवा एगयनो असखेज्जा असखेज्जपएसिया खधा, एगयनो अणतपएसिए खधे भवइ, अहवा असखेज्जा अणतपएसिया खधा भवति । अणतहा कज्जमाणे अणता परमाणुपोग्गला भवति ।।
पोग्गलपरियट्ट-पदं ८१ एएसि ण भते । परमाणुपोग्गलाण साहणणा-भेदाणुवाएण अणंताणता
पोग्गलपरियट्टा समणुगतव्वा भवतीति मक्खाया? हता गोयमा | एएसि ण परमाणुपोग्गलाण साहणणा ' भेदाणुवाएण अणंताणता
पोग्गलपरियट्टा समणुगतव्वा भवतीति ° मक्खाया। ८२. कइविहे ण भते ! पोग्गलपरियट्टे पण्णत्ते ?
गोयमा सत्तविहे पोग्गलपरियट्टे पण्णत्ते, त जहा-ओरालियपोग्गलपरियट्टे, वेउव्वियपोग्गलपरियट्टे, तेयापोग्गलपरियट्टे, कम्मापोग्गलपरियट्टे, मणपोग्गल
परियट्टे, वइपोग्गलपरियट्टे, प्राणापाणुपोग्गलपरियट्टे' । ८३ नेरइयाण भते ! कति विहे पोग्गलपरियट्टे पण्णत्ते ?
गोयमा । सत्तविहे पोग्गलपरियट्टे पण्णत्ते, त जहा-ओरालियपोग्गलपरियट्टे, वेउब्बियपोग्गलपरियट्टे जाव' आणापाणुपोग्गलपरियट्टे । एव जाव'
वेमाणियाण ॥ ८४. एगमेगस्स णं भते | नेरइयस्स केवइया ओरालियपोग्गलपरियट्टा अतीता ?
अणंता। केवइया पुरेक्खडा ? कस्सइ अत्थि, कस्सइ नत्थी । जस्सत्थि जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा वा असखेज्जा वा अणता वा ॥ एगमेगस्स ण भते । असुरकुमारस्स केवइया ओरालियपोग्गलपरियट्टा "अतीता? अणता। केवइया पुरेक्खडा ? कस्सइ अत्थि, कस्सइ नत्थि । जस्सत्थि जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा वा असखेज्जा वा अणता वा ।° एवं जाव वेमाणियस्स ॥
१. स० पा०—साहणणा जाव मक्खाया। २. प्राणपारण° (ख)। ३. भ० १२१८२।
४ पू० प० २। ५. पुरेक्कडा (अ), पुरक्खडा (क, ता) । ६. स० पा०-एन चेव जाव एवं ।