________________
भगवई
५५२
६७ पढमा ण भते ! पुढवी किगोत्ता पण्णत्ता ?
गोयमा ! घम्मा नामेण, रयणप्पभा गोत्तेण, एव जहा जीवाभिगमे पढमो नेर
इयउद्देसनो सो चेव निरवसेसो भाणियव्वो जाव' अप्पाबहुग ति ॥ ६८. सेवं भते ! सेव भते । ति ॥
चउत्थो उद्देसो
७०
परमाणुपोग्गलाणं संघात-भेद-पदं ६६ रायगिहे जाव' एवं वयासी—दो भते ! परमाणुपोग्गला एगयो साहण्णति,
साहण्णित्ता किं भवइ? गोयमा | दुप्पएसिए खधे भवइ । से भिज्जमाणे दुहा कज्जइ–एगयो परमाणुपोग्गले, एगयो परमाणुपोग्गले भवइ । तिण्णि भते । परमाणुपोगला एगयो साहण्ण ति, साहणित्ता कि भवइ ? गोयमा ! तिपएसिए खधे भवइ । से भिज्जमाणे दुहा वि तिहा वि कज्जइदुहा कज्जमाणे एगयो परमाणुपोग्गले, एगयो दुपएसिए खधे भवइ। तिहा कज्जमाणे तिण्णि परमाणुपोग्गला भवति ॥ चत्तारि भते ! परमाणुपोग्गला एगयो साहण्णति, 'साहणित्ता कि भवइ ? गोयमा । चउपएसिए खधे भवइ । से भिज्जमाणे दुहा वि तिहा वि चउहा वि कज्जइ–दुहा कज्जमाणे एगयो परमाणुपोग्गले, एगयो तिपएसिए खधे भवइ, अहवा दो दुपएसिया खधा भवति । तिहा कज्जमाणे एगयनो दो परमाणुपोग्गला, एगयो दुपएसिए खधे भवइ । चउहा कज्जमाणे चत्तारि
परमाणुपोग्गला भवति । ७२. पंच भंते ! परमाणुपोग्गला "एगयो साहण्णति, साहणित्ता किं भवइ ? ०
गोयमा । पचपएसिए खघे भवइ । से भिज्जमाणे दुहा वि तिहा वि चउहा वि पचहा वि कज्जइ-दुहा कज्जमाणे एगयो परमाणुपोग्गले, एगयो चउपए
१. जी०३। २. भ० ११५१ । ३. भ०१४-१०॥
४. स० पा०—साहण्णति जाव पुच्छा। ५. स० पा०-पुच्छा।