________________
एक्कारस सत (एक्कारसमो उद्देसो)
५१५ १२६ एएहि ण भते । पलिग्रोवम-सागरोवमेहि किं पयोयण ?
सुदसणा | एएहिं पलिग्रोवम-सागरोवमेहि नेरइय-तिरिक्खजोणिय-मणुस्स
देवाण आउयाइ मविज्जति ।। १३० नेरइयाण भते । केवइय काल ठिई पण्णत्ता ?
एव ठिइपद निरवसेस भाणियव्व जाव' अजहण्णमणुक्कोसेण तेत्तीस सागरोव
माइ ठिई पण्णत्ता ॥ १३१. अत्थि ण भते । एएसि पलिग्रोवम-सागरोवमाण खएति वा अवचएति वा ?
हता अस्थि ।। १३२ से केणटेण भते । एव वुच्चइ-अत्थि ण एएसि पलिअोवमसागरोवमाण
'खएति वा अवचएति वा ? एव खलु सुदसणा | तेण कालेण तेण समएण हत्थिणापुरे नाम नगरे होत्थावण्णो ' । सहसबवणे उज्जाणे-वण्णओं। तत्थ ण हत्थिणापुरे नगरे बले नाम राया होत्था-वण्णों । तस्स ण बलस्स रण्णो पभावई नाम देवी होत्था-सुकुमालपाणिपाया वण्णो जाव' पचविहे माणुस्सए कामभोगे पच्चणु
भवमाणी विहरइ॥ १३३. तए ण सा पभावई देवी अण्णया कयाइ तसि तारिसगसि वासघरसि अन्भित
रो सचित्तकम्मे, वाहिरो दूमिय-घट्ठ-मढे विचित्तउल्लोग-चिल्लियतले" मणिरयणपणासियधयारे बहुसमसुविभत्तदेसभाए पचवण्ण-सरससुरभि-मुक्कपुप्फपुजोवयारकलिए कालागरु-पवरकुदुरुक्क-तुरुक्क-धूव-मघमघेत-गधुद्धयाभिरामे सुगधवरगधिए गधवट्टिभूए, तसि तारिसगसि सयणिज्जसि-सालिगणव थिए उभो विब्बोयणे दुहनो उण्णए 'मझे णय-गभीरे गगापुलिणवालुय-उद्दालसालिसए प्रोयविय"-खोमियदुगुल्लपट्ट-पडिच्छयणे" सुविरइयरयत्ताणे रत्तसुयसवुए सुरम्मे पाइणग-रूयवूर-नवणीय-तूल फासे सुगधवरकुसुम-चुण्ण-सयणोवयारकलिए अद्धरत्तकाल
१. प० ४। २. जाव (अ, क, ता, व, म, स)। ३ ओ० सू० १॥ ४. भ० १११५॥ ५ ओ० सू० १४। ६ ओ० सू० १५॥ ७ चिलग (अ)। ८ धूम (ता)।
६. मघत (स)। १० मज्झेण गभीरे (ता), मज्झेरण य गभीरे
(वृपा), पण्णत्तगडविव्वोयणे त्ति क्वचित्
दृश्यते (वृ)। ११. उयचिय (म, स), उवविय (क्व०)। १२. पलिच्छण्ण (ता)। १३ तुल्ल° (म)।