________________
५०६
भगवई जीवाजीवदव्वा । एव तिरियलोयखेत्तलोए वि, ‘एवं उड्ढलोयखेत्तलोए वि (एव लोए वि ?) । दव्वो अलोए नेवत्थि जीवदव्वा, नेवत्थि अजीवदव्वा, नेवत्थि जीवाजीवदव्वा, एगे अजीवदव्वदेसे अगरुयलहुए अणतेहिं अगरुयलहुयगुणेहिं सजुत्ते सव्वागासस्स अणतभागूणे । कालोण अहेलोयखेत्तलोए न कयाइ नासि', 'न कयाइ न भवइ, न कयाइ न भविस्सइ-भविसु य, भवइ य, भविस्सइ य-धुवे नियए सासए अक्खए अव्वए अवट्रिए ° निच्चे, एव तिरियलोयखेत्तलोए, एव उड्ढलोयखेत्तलोए, एव लोए एव अलोए। भावो ण अहेलोयखेत्तलोए अणता वण्णपज्जवा, "अणता गंधपज्जवा, अणता रसपज्जवा, अणता फासपज्जवा, अणता सठाणपज्जवा, अणता गरुयलहुयपज्जवा, अणता अगरुयलहुयपज्जवा, एव' तिरियलोयखेत्तलोए, एव उड्ढलोयखेत्तलोए, एव° लोए। भावओ ण अलोए नेवत्थि वण्णपज्जवा, नेवत्थि गधपज्जवा, नेवत्थि रसपज्जवा, नेवत्थि फासपज्जवा, नेवत्थि सठाणपज्जवा, नेवत्थि गरुयल हुयपज्जवा', एगे अजीवदव्वदेसे 'अगरुयलहुए अणतेहिं अगरुय
लहुयगुणेहिं सजुत्ते सव्वागासस्स ° अणतभागूणे ।। लोयस्स परिमाण-पद १०६ लोए ण भते । केमहालए पण्णत्ते ?
गोयमा । अयण्ण जबुद्दीवे दीवे सव्वदीव - समुद्दाण सव्वव्भतराए जाव" एग
जोयणसयसहस्स आयाम-विक्खभेण, तिण्णि जोयणसयसहस्साइ सोलससहस्साइ १. पूर्वक्रमानुसारेणात्रलोकसूत्रमपेक्षितमस्ति, 'नेवत्थि गरुयलहुयपज्जवा' एतत्पर्यन्त एव
किन्तु कस्मिन्नपि आदर्श नैव लभ्यते । पाठो युज्यते 'ता' प्रतौ एवमेवास्ति । कारणमत्र न ज्ञायते । अपेक्षितसूत्रस्य पाठस्य । वृत्तिकृता 'जाव नेवत्थि अगरुयलहुयपज्जवा' क्रम एव स्यात्-'एव उड्ढलोयखेत्तलोए वि, इति पाठो लब्धस्तेन अर्थसङ्गतिकरणाय एव लोए वि'।
___ एव व्याख्या कृता-अगुरुलघुपर्यवोपेतद्रव्याणा २. स. पा.- अजीवदव्वदेसे जाव सव्वागासस्स पुद्गलाना तत्राभावात् (वृ) । यदि वृत्तिकृता ३ स० पा०-नासि जाव निच्चे।
शुद्ध. पाठो लयोभविष्यत् तदा अस्या ४. स० पा०-एव जाव अलोए।
व्याख्याया नावश्यकताभविष्यत् । ५ म० पा०-जहा खदए जाव अणता। ६ स० पा०-अजीवदव्वदेसे जाव अणत६. स० पा०-एव जाव लोए।
भागूणे। ७. स० पा०-वण्णपज्जवा जाव नेवत्यि । १०. स० पा०-सव्वदीव जाव परिक्खेवेण। . ८. अगल्यलहुय० (अ, क, व, म, स, वृ), ११. ठा० १।२४८।
अलोके अगुरुलघुपयवाणा भावात् अत्र