________________
४९०
भगवई नेरइएसु उववज्जति ? तिरिक्खजोणिएसु उववज्जति ? एव जहा वक्कतीए
उव्वट्टाणाए वणस्सइकाइयाणं तहा भाणियव्व' ।। ४०
अह भते । सव्वपाणा, सव्वभूता, सव्वजोवा, सव्वसत्ता उप्पलमूलत्ताए, उप्पलकदत्ताए, उप्पलनालत्ताए, उप्पलपत्तत्ताए, उप्पलकेसरत्ताए, उप्पलकण्णियत्ताए, उप्पल थिभगत्ताए' उववन्नपुव्वा ?
हता गोयमा । असतिं अदुवा अणतखुत्तो । ४१ सेव भते । सेव भते ! त्ति ॥
बीओ उद्देसो सालुयादिजीवाण उववायादि पद ४२ सालुए ण भते । एगपत्तए कि एगजीवे ? अणेगजीवे ?
गोयमा | एगजीवे । एव उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा जाव' अणतखुत्तो, नवरं-सरीरोगाहणा जहण्णेण अगुलस्स असखेज्जइभाग, उक्कोसेणं
घणुपुहत्त, सेस त चेव ॥ ४३. सेवं भते । सेव भते । त्ति।
-
२ विभगत्ताए (अ)। ३. भ० ६१५१
४ भ० ११११-४० ५ भ० ११५११