________________
दसम सतं (तइनो उद्देसो)
४७३ गोयमा ! विमोहित्ता वि पभू, अविमोहित्ता वि पभू । तहेव जाव पुन्वि वा
वीइवइत्ता पच्छा विमोहेज्जा । एए चत्तारि दडगा।' आसस्स 'खु-खु' करण-पदं ३६ पासस्स ण भते । धावमाणस्स कि 'खु-खु' त्ति करेति ? ___ गोयमा । अासस्स ण धावमाणस्स हिययस्स य जगस्स' य अतरा एत्थ ण
'कक्कडए नाम' वाए समुच्छइ', जेण अासस्स धावमाणस्स 'खु-खु' त्ति करेति ।। पण्णवणी-भासा-पदं ४०. अह भंते | आसइस्सामो, सइस्सामो, चिट्ठिस्सामो, निसिइस्सामो, तुयट्टि
स्सामो-पण्णवणी ण एस भासा ? न एसा भासा मोसा? हता गोयमा । आसइस्सामो, ५ सइस्सामो, चिट्ठिस्सामो, निसिइस्सामो, त्य
ट्टिस्सामो-पण्णवणी ण एसा भासा, न एसा भासा मोसा ।। ४१ सेव भते । सेव भते । त्ति' ॥
१ जगयस्स (अ, क, स,); जातस्स (ता)। (अ, क, ता, व, म, स), अस्मिन् सग्रह२. कक्कडनाम (ता), कब्बडए नाम (स)।
गाथाद्वये 'असच्चामोसा' भाषाया द्वादश३ समुत्थइ (अ, ता, व, म, स)।
प्रकारा निरूपिता सन्ति । प्रज्ञापनाया ४ अतोग्रे गाथाद्वय लभ्यते
भाषापदे एवमेवास्ति । अत्र प्रज्ञापनीभाषाआमतणी आणवणी,
प्रकरणे प्रासङ्गिकरूपेण अमू सग्रहगाथे जायणी तह पुच्छणी य पण्णवणी।
लिखिते आस्ताम् । केनचित् प्रतिलिपिक/ पच्चक्खाणी भासा, भासा इच्छाणुलोमा य॥ मूले प्रक्षिप्ते। उत्तरकाले तथैव अनुगते, अणभिग्गहिया भासा,
वृत्तिकृतापि तथैव व्याख्याते । भासा य अभिग्गहम्मि वोद्धव्वा ।
५. स० पा०–त चेव जाव न। ससयकरणी भासा, वोयडमव्वोयडा चेव ॥ ६. भ० ११५१।