________________
नवमं सत (चोत्तीसइमो उद्देसो)
४६३
गोयमा । तस्स ण एव भवइ - एव खलु ग्रह एग पुरिस हणामि, से ण एग से तेणट्टेण गोयमा ! एव वुच्चइ
पुरिस हणमाणे 'अणेगे जीवे" हणइ । पुरिस पहइ, नोपुरिसे वि हणइ ॥
२४८. पुरिसे ण भते । ग्रास हणमाणे कि आस हणइ ? नोमासे' हणइ ? गोयमा । ग्रास पि हणइ, नोमासे वि हणइ ॥ सेकेट्टे ?
अट्ठो तहेव । एव हत्थि, सीह, वग्घ जाव' चिल्ललगरौं ।
इसिस्स वधे प्रणतवध पद
२४. पुरिसे ण भते ? इसि हणमाणे किं इसि हणइ गोयमा । इसि पि हणइ, नोइसि पि हणइ ॥
२५० से केणट्टेण भते ? एव वच्चइ' – इसि पि हणइ, ° नोइसि पि हणइ ? गोमा । तस्स ण एव भवइ - एव खलु ग्रह एग इसि हणामि, सेण एग इसिं हणमाणे 'प्रणते जीवे" हणइ । से तेणट्टेण गोयमा । एव वुच्चइ – इसि पि इ, नोइसि पि हणइ° ॥
-बंध-पद
२५१. पुरिसेण भते । पुरिस हणमाणे किं पुरिसवेरेण पुट्ठे ? 'नोपुरिसवेरेण पुढे ?" गोयमा । नियम - ताव पुरिसवेरेण पुट्ठे, ग्रहवा पुरिसवेरेण य नोपुरिसवेरेण य
१. अरोगा जीवा ( अ, क, ता, म, स) ।
२ नोआस (व), नोआसे वि (म) ।
? नोइसि हणइ ?
२. ५०१ ।
४ चित्तलग (व), अतोग्रे 'क, ता, वृ' एषु 'एते सव्वे इक्कगमा' इति पाठोस्ति, 'अ, व, म, स' – एतेषु आदर्शेषु 'चिल्ललग इति पाठानन्तर एष पाठोस्ति
'पुरिसे ण भते । अण्णयर तस पारण हरणमा किं अण्गयर तस पाण हणइ, नोअण्णतरे तसे पाहण २ गोयमा 1 अण्णयर पि तस पारण हणइ, नोअण्णतरे वि तसे पाणे
इ | सेकेणट्टे भ
एव वुच्चइ–
अण्णरपि तस पाण, हणइ नोअण्णयरे वि तसे पारणे हरणइ ? गोयमा । तस्स रण एव भवइ - एव खलु अह एग अण्णयर तस पाहणामि, से रण एग अण्णयर तस पाण हरणमाणे अगेगे जीवे हणइ । से तेणट्टेण गोमा त चेव । एए सव्वे वि एक्कगमा' | वृत्तावपि नासौयाख्यात, अतोस्माभिरसो पाठान्तरत्वेन स्वीकृत |
५
स० पा० – वुच्चइ जाव नोइसि ।
६ अणता जीवा ( अ, क, ता, व, म) ।
७
स० पा० - निक्खेवो ।
८.
X ( ता ) ।