SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ नवमं सत (चोत्तीसइमो उद्देसो) ४६३ गोयमा । तस्स ण एव भवइ - एव खलु ग्रह एग पुरिस हणामि, से ण एग से तेणट्टेण गोयमा ! एव वुच्चइ पुरिस हणमाणे 'अणेगे जीवे" हणइ । पुरिस पहइ, नोपुरिसे वि हणइ ॥ २४८. पुरिसे ण भते । ग्रास हणमाणे कि आस हणइ ? नोमासे' हणइ ? गोयमा । ग्रास पि हणइ, नोमासे वि हणइ ॥ सेकेट्टे ? अट्ठो तहेव । एव हत्थि, सीह, वग्घ जाव' चिल्ललगरौं । इसिस्स वधे प्रणतवध पद २४. पुरिसे ण भते ? इसि हणमाणे किं इसि हणइ गोयमा । इसि पि हणइ, नोइसि पि हणइ ॥ २५० से केणट्टेण भते ? एव वच्चइ' – इसि पि हणइ, ° नोइसि पि हणइ ? गोमा । तस्स ण एव भवइ - एव खलु ग्रह एग इसि हणामि, सेण एग इसिं हणमाणे 'प्रणते जीवे" हणइ । से तेणट्टेण गोयमा । एव वुच्चइ – इसि पि इ, नोइसि पि हणइ° ॥ -बंध-पद २५१. पुरिसेण भते । पुरिस हणमाणे किं पुरिसवेरेण पुट्ठे ? 'नोपुरिसवेरेण पुढे ?" गोयमा । नियम - ताव पुरिसवेरेण पुट्ठे, ग्रहवा पुरिसवेरेण य नोपुरिसवेरेण य १. अरोगा जीवा ( अ, क, ता, म, स) । २ नोआस (व), नोआसे वि (म) । ? नोइसि हणइ ? २. ५०१ । ४ चित्तलग (व), अतोग्रे 'क, ता, वृ' एषु 'एते सव्वे इक्कगमा' इति पाठोस्ति, 'अ, व, म, स' – एतेषु आदर्शेषु 'चिल्ललग इति पाठानन्तर एष पाठोस्ति 'पुरिसे ण भते । अण्णयर तस पारण हरणमा किं अण्गयर तस पाण हणइ, नोअण्णतरे तसे पाहण २ गोयमा 1 अण्णयर पि तस पारण हणइ, नोअण्णतरे वि तसे पाणे इ | सेकेणट्टे भ एव वुच्चइ– अण्णरपि तस पाण, हणइ नोअण्णयरे वि तसे पारणे हरणइ ? गोयमा । तस्स रण एव भवइ - एव खलु अह एग अण्णयर तस पाहणामि, से रण एग अण्णयर तस पाण हरणमाणे अगेगे जीवे हणइ । से तेणट्टेण गोमा त चेव । एए सव्वे वि एक्कगमा' | वृत्तावपि नासौयाख्यात, अतोस्माभिरसो पाठान्तरत्वेन स्वीकृत | ५ स० पा० – वुच्चइ जाव नोइसि । ६ अणता जीवा ( अ, क, ता, व, म) । ७ स० पा० - निक्खेवो । ८. X ( ता ) ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy