________________
नवम सत ( तेत्तीसइमो उद्देसो)
४४३
भगव
महावीरस्स प्रतिय मुडे भवित्ता अंगारा
अणगारिय पव्वइहिसि ||
2
१७०. तए ण से जमाली खत्तियकुमारे ग्रम्मापियरो एव वयासी - तहा विणत ग्रमता ! जण्ण तुव्भे मम एव वदह– तुम सिण जाया 1 ग्रह एगे पुत्ते इट्ठे कते त चेव जाव' पव्वइहिसि एव खलु ग्रम्मता । माणुस्सा भवे अणेगजाइ-जरा-मरण-रोग-सारीरमाणसपकामदुक्खवेयण-वसणसतोवद्दवाभिभूए धुवे प्रणितिए सासए सभभरागसरिसे जलबुब्बुदसमाणे कुसग्गजलविदुसन्निभे सुविणदसणोवमे' विज्जुलयाचचले ग्रणिच्चे सडण - पडण - विद्धसणधम्मे, पुव्वि वा पच्छा वा ग्रवस्सविप्पजहियव्वे भविस्सर से केस' ण जाणइ अम्मता । के पुव्वि गमणयाए, के पच्छा गमणयाए ? त इच्छामि ण ग्रम्मता । तुभेहि ग्रव्भणुण्णाए समाणे समणस्स भगवश्रो महावीरस्स प्रतियं मुडे भवित्ता ग्रगाराम्रो अणगारिय° पव्वइत्तए ॥ १७१. तए ण त जमालि खत्तियकुमार अम्मापियरो एव वयासी - इम च ते जाया । सरीर विसिट्टरूव' लक्खण-वजण - गुणोववेय उत्तमबल-वीरियसत्तजुत्त विण्णाणवियक्खण ससोहग्गगुणसमूसिय' ग्रभिजाय महक्खम विविवाहिरोगरहिय, निरुवहय-उदत्त' - लट्ठपचिदियपडु' पढमजोव्वणत्य प्रणे उत्तमगुणेहि सजुत्त, त ग्रणुहोहि ताव जाया । नियगसरीरख्व- सोहग्ग- जोव्वणगुणे, तो पच्छा ग्रणुभूय नियगसरी ररूव-सोहग्ग- जोव्वणगुणे म्हेहि कालगएहि समाहि परिणयवए वड्ढियकुलवसत तुकज्जम्मि निरवयक्खे समणस्स भगवो महावीरप्रतिय मुडे भवित्ता ग्रगाराग्रो ग्रणगारिय पव्वइहिसि ॥
१७२ तएण से जमाली खत्तियकुमारे श्रम्मापियरो एव वयासी - तहा विणत मता । जण तुभे मम एव वदह -- इम च ण ते जाया । सरीरंग त चेव जाव' पव्वइहिसि एव खलु अम्मतायो । माणुस्सग सरीर दुक्खाययण, विविहवाहिसयसनिकेत, अट्ठियकट्ठट्ठिय, छिराण्हारुजाल - श्रोणद्धसपिणद्ध, मट्टियभड व दुब्वल, सुइस किलिट्ठ, प्रणिट्ठविय - सव्वकालसठप्पय, जराकुणिमजज्जरघर व सडण-पडण - विद्धसणधम्म, पुव्वि वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ | से केस ण जाणइ अम्मता ! के पुव्वि "गमणयाए, के पच्छा गमणयाए त इच्छामि ण अम्मतायो । तुब्भेहि प्रब्भणुण्णाए समाणे
१ भ० ६।१६६ ।
२ सुविणगसद ० ( क, म), सुविणगद ० ( स ) 1
३ के (ता, ना० १|१|१०७) ।
४ स० पा० - समणस्स जाव पव्वइत्तए । ५ पवि० (ता, ब ) ।
६. ० समूविय ( ता ) ।
७
उयग्ग (ता) | ८. लट्ठ (स) 1
o
६. भ० ६ १६६ ।
१०. स० पा० – त चेव जाव पव्वइत्तए ।