________________
नवम सत (तेत्तीसइमो उद्देसो)
४४१
०
-
I
१६४. तए ण से जमाली खत्तियकुमारे समणस्स भगवो महावीरस्स प्रति धम्मं सोच्चा निसम्म हट्ट तुट्ठचित्तमाणदिए णदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाण हियए उट्ठाए उट्ठेइ, उट्ठेत्ता समण भगव महावीर तिक्खुत्तो' आयाहिण -पयाहिण करेइ, करेत्ता वदइ नमसइ, वदित्ता नमसित्ता एव वयासी - सद्दहामि ण भते । निग्गथ पावयण, पत्तियामि ण भते । निग्गथ पावयण, रोएमिण भते । निग्गथ पावयण, ग्रब्भुट्ठेमि ण भते । निग्गथ पावयण, एवमेय भते । तहमेय भते । ग्रवितहमेय भते । असद्धिमेय भते' । • इच्छियमेय भते ! पडिच्छियमेय भते । इच्छिय-पडिच्छियमेय भते । - से जय तुभे वदह, ज नवर- - देवाणुप्पिया । ग्रम्मापियरो आपुच्छामि, तए ग्रह देवाणु प्पियाण प्रतिय मुडे भवित्ता अगाराम्रो अणगारिय पव्वयामि । हासु देवाणुपिया | मा पडिबध || १६५. तए ण से जमाली खत्तियकुमारे समणेण भगवया महावीरेण एव वृत्ते समाणे हट्ठतुट्ठे समण भगव महावीर तिक्खुत्तों श्रायाहिण -पयाहिण करेइ, करेत्ता वदइ नमसइ, वदित्ता • नमसित्ता तमेव चाउग्घट आसरह दुरुहइ, दुरुहित्ता समणस्स भगवो महावीरस्स प्रतिया बहुसाला चेइया पडिनिक्खमइ, पडिनिक्खमित्ता सकोरेट मल्लदामेण छत्तेण धरिज्जमाणेण महयाभडचड - गर' पहकरवद°परिविखत्ते, जेणेव खत्तियकुडग्गामे नयरे तेणेव उवागच्छइ, उवागच्छित्ता खत्तियकुडग्गाम नयर मज्झमज्भेण जेणेव सए गेहे जेणेव वाहिरिया उवद्वाणसाला तेणेव उवागच्छइ, उवागच्छित्ता तुरए निगिण्हइ, निगिहित्ता रह ठवेइ, ठवेत्ता रहा पच्चोरुहइ, पन्चोरुहित्ता जेणेव ग्रभितरिया उवट्ठाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता ग्रम्मापियरो जण विजण वद्धावेइ, वद्धावेत्ता एव वयासी - एवं खलु ग्रम्मता' ! मए समणस्स भगवग्रो महावीरस्स ग्रतिय धम्मे निसते, सेवि य मे धम्मे इच्छिए, पsिच्छिए अभिरुइए ॥
o
D
O
१६६ तए ण त जमालि खत्तियकुमार ग्रम्मापियो एव वयासी - धन्ने सि ण तुम जाया । कयत्थे सि ण तुम जाया । कयपुण्णे सिण तुम जाया 1 कलक्खणे सिण तुम जाया 1 जण तुमे समणस्स भगवओ महावीरस्स प्रतिय धम्मे निसते, सेविय ते धम्मे इच्छिए, पडिच्छिए, अभिरुइ ॥
१ स० पा०-हट्ठ जाव हियए ।
२. स० पा० - तिक्खुत्तो जाव नमसित्ता ।
३ स० पा० भते जाव से ।
४. स० पा० - तिवखुत्तो जाव नमसित्ता ।
५. स० पा० - सकोरेंट जाव धरिज्जमागेणं ।
६
स० पा० - चडगर जाव परिक्खित्ते ।
७. अम्मयाओ (अ, स), अम्माताओ (व) ।