________________
४३४
भगवई
करयल परिग्गहिय दसनह सिरसावत्त मत्थए अजलि कटु ° एव सामी । तहत्ताणाए विणएण वयण पडिसुणेति', पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त
जाव धम्मिय जाणप्पवर जुत्तामेव उवट्ठवेत्ता तमाणत्तिय पच्चप्पिणति ॥ १४३. तए ण से उसभदत्ते माहणे ण्हाए जाव अप्पमहग्घाभरणाल कियसरीरे सानो
गिहाम्रो पडिणिक्खमति, पडिणिक्खमित्ता जेणेव वाहिरिया उवदाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, उवागच्छित्ता धम्मिय जाणप्पवर
दुरूढे ॥ १४४ तए ण सा देवाणदा माहणी ण्हाया जाव'. अप्पमहग्धाभरणालकियसरीरा
वहूहि खुज्जाहि, चिलातियाहिं जाव' चेडियाचक्कवाल-वरिसधर-थेरकचुइज्जमहत्तरगवदपरिक्खित्ता अतेउरानो निग्गच्छति, निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, उवागच्छित्ता
धम्मिय जाणप्पवर दुरूढा ॥ १४५ तए ण से उसभदत्ते माहणे देवाणदाए माहणीए सद्धि धम्मिय जाणप्पवर
दुरूढे समाणे नियगपरियालसपरिवुडे माहणकुडग्गाम नगर मज्झमझण निग्गच्छइ, निग्गच्छित्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ, उवागच्छित्ता छत्तादीए" तित्थकरातिसए पासइ, पासित्ता धम्मिय जाणप्पवर ठवेइ, ठवेत्ता धम्मियायो जाणप्पवरात्रो पच्चोरुहइ, पच्चोरहित्ता समण भगव महावीरं पचविहेण अभिगमेण अभिगच्छाति, [त जहा-१ सच्चित्ताण दव्वाण
१ स० पा०-करयल ।
गरुधूवधूविया, सिरिसमारणवेसा (व)। २ जाव (अ, क, ता, व, म, स)।
७ भ० ३।३३ । ३. उवटु वेत्ता जाव (अ, क, ता, व, म, स)। ८ वामणीहि वडभीहिं बब्बरीहिं वउसियाहिं ४. भ० ३३३३ ।
जोणियाहिं पल्हवियाहिं ईसिगिणियाहिं चारु ५ द्रूढे (ता)।
(वास) गिणियाहिं ल्हासियाहिं लउसियाहिं ६. वाचनान्तरे देवानन्दावर्णक एव दृश्यते- आरवीहिं दमिलीहि सिहलीहिं पुलिंदीहि पक्क
अतो अतेउरसि हाया कयवलिकम्मा कय- णीहिं(पुक्कलीहिं) वहलीहिं सुरु डीहिं सवरीहिं कोउय-मगल-पायच्छित्ता, किच [किंते (व)]- पारसीहिं णाणादेस-विदेसपरिपिडियाहिं सदेवरपादपत्तणेउर-मणिमेहला-हाररचित-उचिय- सनेवत्यगहियवेसाहिं इगित-चिंतित-पत्थियकडग-खुड्डाग-एकावली-कठसुत्त-उरत्यगेवेज्ज
वियाणियाहिं कुसलाहिं विणीयाहिं (अ, ता, मोरिणसुत्तग-नाणामणि-रयरणभूसणविराइयगी, व, स), इद च सर्व वाचनान्तरे साक्षादेवाचीणमुयवत्यपवरपरिहिया, दुगुल्लसुकुमाल स्ति (वृ)। उतरिना, मयोतुमसुरभिकुसुमवरियसिरया, ६ जाव धम्मिय (अ, क, ता, ब, म, स)। वरचदरणवदिता, वराभरणभूसितंगी, काला- १०. चुत्तीसाए (म)।