SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४०० अंतरदीव - पदं ७ ८ ३-३० उद्देसा रायगिहे जाव' एव वयासी - कहि ण भते । दाहिणिल्लाणं एगूरुयमणुस्साण एगूरुयदीवे नाम दीवे पण्णत्ते ? गोयमा | जबुद्दीवे दीवे मदरस्स पव्वयस्स दाहिणे ण 'चुल्ल हिमवतस्स वासहरपव्वयस्स पुरत्थिमिल्लाओ चरिमताओ लवणसमुद्दं उत्तरपुरत्थिमे णं तिणि जोयणसयाई ओगाहित्ता एत्थ ण दाहिणिल्लाण एगूरुयमणुस्साण एगूरुयदी वे नाम दीवे पण्णत्ते - तिण्णि जोयणसयाइ श्रायाम- विक्खभेण, नव एगुणवन्ने जोयणसए किंचिविसेसूणे परिक्खेवेण । से ण एगाए पउमवरवेइयाए एगेण य वणसडेण सव्वप्र समता सपरिक्खित्ते । दोण्ह वि पमाण वण्णो य । एव एएण कमेण” 'एव जहा जीवाभिगमे जाव सुद्धदतदीवे जाव देवलोगपरिग्गहा ण ते मणुया पण्णत्ता समणाउसो | " एव अट्ठावीसपि अतरदीवा सएण-सएणं प्रायाम - विक्खभेण भाणियव्वा, नवर — दीवे- दीवे उद्देसन, एव सव्वे वि अट्ठावीस उद्देगा || सेव भते ! सेव भते । त्ति ॥ एगतीसइमो उद्देसो सोच्चा उवलद्धि-पदं ६ रायगिहे जाव' एव वयासी - सोच्चा ण भते । केवलिस्स वा, केवलिसावगस्स वा, केवलिसाविया वा, केवलिउवासगस्स वा, केवलिउवासियाए वा, तप्पक्खियस्स वा तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए वा, तप्पक्खियउवासगस्स वा, तप्पक्खियउवासियाए वा केवलिपण्णत्त धम्म लभेज्ज' सवणयाए ? १. भ० १।४ - १० । २ एगस्य (अ), एगुरुय° (व, म); एगो - रुय ( स ) | भगवई ३ X ( कता) । ४. जी० ३ । ५. वाचनान्तरे त्विद दृश्यते एव जहा जीवा भिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो नारणत्त अट्ठघरणुसया उस्सेहो चाउसट्ठिपिट्टकरडया अणुसज्जरगा नत्यि (वृ) । ६. भ० १।५१ 1 ७ भ० १।४-१० । पलभेज्जा ( अ, म, स ) 1
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy