________________
४००
अंतरदीव - पदं
७
८
३-३० उद्देसा
रायगिहे जाव' एव वयासी - कहि ण भते । दाहिणिल्लाणं एगूरुयमणुस्साण एगूरुयदीवे नाम दीवे पण्णत्ते ?
गोयमा | जबुद्दीवे दीवे मदरस्स पव्वयस्स दाहिणे ण 'चुल्ल हिमवतस्स वासहरपव्वयस्स पुरत्थिमिल्लाओ चरिमताओ लवणसमुद्दं उत्तरपुरत्थिमे णं तिणि जोयणसयाई ओगाहित्ता एत्थ ण दाहिणिल्लाण एगूरुयमणुस्साण एगूरुयदी वे नाम दीवे पण्णत्ते - तिण्णि जोयणसयाइ श्रायाम- विक्खभेण, नव एगुणवन्ने जोयणसए किंचिविसेसूणे परिक्खेवेण । से ण एगाए पउमवरवेइयाए एगेण य वणसडेण सव्वप्र समता सपरिक्खित्ते । दोण्ह वि पमाण वण्णो य । एव एएण कमेण” 'एव जहा जीवाभिगमे जाव सुद्धदतदीवे जाव देवलोगपरिग्गहा ण ते मणुया पण्णत्ता समणाउसो | "
एव अट्ठावीसपि अतरदीवा सएण-सएणं प्रायाम - विक्खभेण भाणियव्वा, नवर — दीवे- दीवे उद्देसन, एव सव्वे वि अट्ठावीस उद्देगा || सेव भते ! सेव भते । त्ति ॥
एगतीसइमो उद्देसो
सोच्चा उवलद्धि-पदं
६ रायगिहे जाव' एव वयासी - सोच्चा ण भते । केवलिस्स वा, केवलिसावगस्स वा, केवलिसाविया वा, केवलिउवासगस्स वा, केवलिउवासियाए वा, तप्पक्खियस्स वा तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए वा, तप्पक्खियउवासगस्स वा, तप्पक्खियउवासियाए वा केवलिपण्णत्त धम्म लभेज्ज' सवणयाए ?
१. भ० १।४ - १० ।
२ एगस्य (अ), एगुरुय° (व, म); एगो -
रुय ( स ) |
भगवई
३ X ( कता) ।
४. जी० ३ ।
५. वाचनान्तरे त्विद दृश्यते एव जहा जीवा
भिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो नारणत्त अट्ठघरणुसया उस्सेहो चाउसट्ठिपिट्टकरडया अणुसज्जरगा नत्यि (वृ) ।
६. भ० १।५१ 1
७ भ० १।४-१० ।
पलभेज्जा ( अ, म, स ) 1