________________
नवमं सतं
पढमो उद्देसो १ जवुद्दीवे २ जोइस, ३०. अतरदीवा ३१. असोच्च ३२. गगेय ।
३३ कुडग्गामे ३४ पुरिसे, णवमम्मि सतम्मि चोत्तीसा ॥१॥ जंबुद्दीव-पदं १. तेण कालेणं तेण समएण मिहिला नाम नगरी होत्था-वण्णयो। माणिभद्दे
चेतिए-वण्णो । सामी समोसढे, परिसा निग्गता जाव भगवं गोयमे पज्जुवासमाणे एव वदासी—कहि ण भते । जंवूहीवे दीवे । किसठिए णं भते ! जबुद्दीवे दीवे ? 'एव जबुद्दीवपण्णत्ती भाणियव्वा जाव' एवामेव सपुत्वावरेण जवुद्दीवे दीवे
चोइस सलिला-सयसहस्सा छप्पन्नं च सहस्सा भवतीति मक्खाया"। २ सेव भते । सेव भते । त्ति ।।
१ ओ० सू० १। २ मारणभद्दे (ता, म)। ३. ओ० सू०-२-१३ । ४ भ० ११८-१०। ५. ज०१-६। ६ वाचनान्तरे पुनरिद दृश्यते-जहा जबुद्दीव-
पण्णत्तीए तहा नेयत्व जोइसविहूण जावखडा जोयण वासा, पव्वय कूडाण तित्थ सेढीओ। विजय ६ह सलिलाओ,
य पिंडए होति सगहणी ॥ (वृ)। ७. भ० ११५१ ।
३९८