________________
अट्टमं सत (नवमो उद्देसो)
वे उव्वियसरीरप्पयोगं पडुच्च
३८६. वेउव्वयसरी रप्पयोगवधे ण भते । कतिविहे पण्णत्ते ?
गोमा । दुविहे पण्णत्ते, त जहा - एगिदियवे उब्वियसरी रप्पयोगबधे य पचे - दियवे उव्वियसरी रप्पयोगबधे य ॥
३८७ जइ एगिदियवे उच्चियसरीरप्पयोगवधे कि वाउक्काइयएगिदियसरी रप्पयोगवधे ? श्रवाजक्काइयए गिदियसरी रप्पयोगवधे ?
एव एण ग्रभिलावेण जहा प्रोगाहणसठाणे वेउव्वियसरीरभेदो तहा भाणियव्वो जाव'पज्जत्तासव्वट्टसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपचिदियवे उब्वियसरीरप्पयोगवधे य, अपज्जत्तासव्वट्टसिद्ध' प्रणुत्तरोववाइयकप्पातीयवेमाणियदेवपचिदियवेव्वियसरीरप्पयोगवधे य ॥
३८८ वेउव्वियसरी रप्पयोगवधे ण भते । कस्स कम्मस्स उदएण ?
गोयमा । वीरिय-सजोग-सद्दव्वयाए' पमादपच्चया कम्म च जोग च भव च ग्राउयं च लद्धि वा" पडुच्च वेउध्वियसरी रप्पयोगनामाए कम्मस्स उदएण वेव्वियसरी रप्पयोगवधे ॥
३८६. वाउक्काइयएगिदियवेडव्वियसरी रप्पयोगपुच्छा ।
गोयमा । वीरिय-सजोग - सद्दव्वयाए एव चेव जाव लद्धि पडुच्च वाउक्काइयगिदिय वे उव्विय सरीरप्पयोग वधे ||
०
३६० रयणप्पभापुढविने रइयर्पाचदियवे उब्वियसरी रप्पयोगबधे ण भंते ! कम्मस्स उदएण ?
गोयमा । वीरिय-सजोग - सद्दव्वयाए जाव प्राउय वा पडुच्च रयणप्पभापुढवि ने रइयपचिदिय वे उव्वियसरी रप्पयोग • बधे, एव जाव अहेसत्तमाए ॥ ३६१. तिरिक्खजोणियपचिदियवेडव्वियसरीरपुच्छा ।
o
३७६
१. ०२१ ।
२. स० पा० ० सिद्ध जाव पयोगवधे ।
गोयमा । वीरिय-सजोग-सद्दव्वयाए जहा वाउक्काइयाण । मणुस्सर्पाचिदियवे उब्वियसरी रप्पयोगवधे एव चेव । असुरकुमारभवणवासिदेवपचिदियवेउव्वियसरीरप्पयोगवधे जहा रयणप्पभापुढविनेरइयाण । एव जाव थणियकुमारा । एव वाणमतरा । एव जोइसिया । एव सोहम्मकप्पोवया" वेमाणिया । एव जाव अच्चुयगेवेज्जकप्पातीया वेमाणिया । प्रणुत्तरोववाइयकप्पातीया वेमाणिया एव चेव ।
३. स० पा० – सद्दव्वयाए जाव आउय । ४. वा लद्धि (अ), वा लद्धि वा (क, ता, व,
५
६
७
म,स) ।
स० पा० - ० वेउब्विय जाव बघे ।
- ° पुढवि जाव वधे ।
स० पा०—०
• कप्पोवा (ता) |
कस्स