________________
३७०
भगवई ३२६. एक्कविहवंधगस्स णं भंते ! वीयरागछउमत्थस्स कति परीसहा पण्णत्ता ?
गोयमा! एव चेव-जहेव छविहवधगस्स ।। ३२७ एगविहवधगस्स ण भते ! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता ?
गोयमा ! एक्कारस परीसहा पण्णत्ता । नव पुण वेदेड । सेस जहा
छव्विहवधगस्स ॥ ३२८ अबधगस्स णं भते | अयोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता?
गोयमा । एक्कारस परीसहा पण्णत्ता । नव पुण वेदेइ-ज समय सीयपरीसहं वेदेइ नो त समय उसिणपरीसह वेदेइ, ज समय उसिणपरीसह वेदेइ नो त समय सीयपरीसह वेदेइ, ज समयं चरियापरीसह वेदेइ नो त समय सेज्जापरीसह वेदेइ, ज समय सेज्जापरीसह वेदेइ नो त समयं चरियापरीसह
वेदेइ ॥ सूरिय-पदं ३२६ जबुद्दीवे ण भते । दीवे सूरिया उग्गमणमुत्तसि दूरे य मूले य दीसति ?
मज्झतियमुहुत्तसि मूले य दूरे य दीसति ? अत्थमणमुहुत्तसि दूरे य मूले य दीसति ? हता गोयमा ! जबुद्दीवे ण दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य' 'मूले य दीसति, मज्झतियमुहुत्तसि मूले य दूरे य दीसति°, अत्थमणमुहुत्तसि दूरे य मूले
य दीसति ॥ ३३०. जबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहुत्तसि, मज्झतियमुहुत्तसि य,
अत्थमणमुहुत्तसि य सव्वत्थ समा उच्चत्तेण ? हता गोयमा ! जबुद्दीवे ण दीवे सूरिया उग्गमण' मुहुत्तसि, मज्झतियमुहुत्तसि
य, अत्थमणमुत्तसि य सव्वत्थ समा० उच्चत्तेण ।। ३३१. जइ ण भते | जबुद्दीवे दीवे सूरिया उग्गमणमहुत्तसि, मज्झतियमुहुत्तसि य,
अत्थमणमुहुत्तसि' 'य सव्वत्थ समा° उच्चत्तेण, से केण खाइ अट्रेण भते ! एव वुच्चइ-जबुद्दीवे ण दीवे सूरिया उग्गमणमुहुत्तसि दूरे य मूले य दीसति ? जाव अत्थमणमुत्तसि दूरे य मूले य दीसति ? गोयमा | लेसापडिघाएण उग्गमणमुहुत्तसि दूरे य मूले य दीसति, लेसाभितावेण मज्झतियमुहुत्तसि मूले य दूरे य दीसति, लेसापडिघाएण अत्थमणमुहुत्तसि
१. सं० पा०-त चेव जाव अत्थमण° | 'अत्थमणमुत्तसि मूले जाव उच्चत्तेणं' इति २. स० पा०-उग्गमण जाव उच्चत्तेण। , पाठोऽस्ति । अत्र 'मूले' इति पद नावश्यक ३ स० पा०-अत्यमणमुहुत्तसि जाव उच्च- - प्रतिभाति ।
तेण। 'अ, ता, ता, म, स' सकेतितादर्शषु ४. ° मुहुत्तसि य (अ, क,ता, ब, म, स)।