________________
३३२
भगवई गोयमा ! सोहम्मकप्पोवावेमाणियदेवकम्मासीविसे वि जाव सहस्सारकप्पोवावेमाणियदेवकम्मासीविसे वि, नो आणयकप्पोवावेमाणियदेवकम्मासीविसे जाव नो अच्चुयकप्पोवावेमाणियदेवकम्मासीविसे । जद्द सोहम्मकप्पोवा' वेमाणियदेव कम्मासीविसे कि पज्जत्तासोहम्मकप्पोवावेमाणियदेवकम्मासीविसे ? अपज्जत्तासोहम्मकप्पोवावेमाणियदेवकम्मासीविसे? गोयमा ! नो पज्जत्तासोहम्मकप्पोवावेमाणियदेवकम्मासीविसे, अपज्जत्तासोहम्मकप्पोवावेमाणियदेवकम्मासीविसे, एव जाव नो पज्जत्तासहस्सारकप्पोवावेमाणियदेवकम्मासीविसे, अपज्जत्तासहस्सारकप्पोवावेमाणियदेवकम्मा
सीविसे ॥ छउमत्य-केवलि-पद १६ दस ठाणाइ छउमत्थे सव्वभावेण न जाणइ न पासइ, त जहा-१ धम्मत्थि
काय २. अधम्मत्थिकाय ३. आगासत्थिकाय ४. जीव असरीरपडिबद्ध ५ परमाणुपोग्गल ६ सद्द ७ गध ८. वात ६. अय जिणे भविस्सइ वा न वा भविस्सइ १० अय सव्वदुक्खाण अत करेस्सइ वा न वा करेस्सइ। एयाणि चेव उप्पण्णनाणदसणधरे अरहा जिणे केवली सव्वभावेण जाणइपासइ, त जहा--धम्मत्थिकाय', 'अधम्मत्थिकाय, आगासत्थिकाय, जीव असरीरपडिवद्ध, परमाणुपोग्गल, सद्द, गध, वात, अय जिणे भविस्सइ वा न
वा भविस्सइ, अय सव्वदुक्खाण अत° करेस्सइ वा न वा करेस्सइ ।। नाण-पदं ६७. कतिविहे ण भते । नाणे पण्णत्ते ?
गोयमा ! पंचविहे नाणे पण्णत्ते, त जहा--आभिणिवोहियनाणे, सुयनाणे,
ओहिनाणे, मणपज्जवनाणे, केवलनाणे॥ १८. से किं तं आभिणिबोहियनाणे? ।
आभिणिवोहियनाणे चउव्विहे पण्णत्ते, त जहा–ोग्गहो, ईहा, अवाओ, धारणा । एव जहा 'रायप्पसेणइज्जे' नाणाणं भेदो तहेव इह भाणियन्वो जाव' सेत्त केवलनाणे ॥
१. स० पा०-सोहम्मकप्पोवा जाव कम्मा
सीविमे। २ स० पा०-धम्मत्यिकाय जाव करेस्सइ । ३ राय० सू० ७४१-७४५ । ४. यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा
नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा य' इत्युक्त तस्यायमर्थ -श्रुतज्ञानसूत्रावसाने किल नन्द्या श्रुतविपय दर्शयतेदमभिहितम्-'इच्चेयमि दुवालसगे गणिपिडए अणता भावा अणता