________________
अट्ठम सत (पढमो उद्देसो)
३१७ गोयमा | दुविहा पण्णत्ता, तं जहा-समुच्छिममणुस्सपचिदियपयोगपरिणया,
गम्भवक्कतियमणुस्सपचिदियपयोगपरिणया । १४ देवपचिंदियपयोगपरिणयाण पुच्छा।
गोयमा | चउविवहा पण्णत्ता, त जहा-भवणवासिदेवपचिदियपयोगपरिणया,
एव जाव' वेमाणिया ।। १५ भवणवासिदेवपचिंदियपयोगपरिणयाण पुच्छा।
गोयमा । दसविहा पण्णत्ता, त जहा-असुरकुमारदेवपचिंदियपयोगपरिणया
जाव' थणियकुमारदेवपचिदियपयोगपरिणया ॥ १६ एव एएण अभिलावेण अट्टविहा वाणमतरा–पिसाया जाव' गधव्वा । जोति
सिया पचविहा पण्णत्ता, त जहा-चदविमाणजोतिसिया जाव' ताराविमाणजोतिसियदेवपचिंदियपयोगपरिणया। वेमाणिया दुविहा पण्णत्ता, त जहाकप्पोवगवेमाणिया कप्पातीतगवेमाणिया। कप्पोवगवेमाणिया दुवालसविहा पण्णत्ता, त जहा-सोहम्मकप्पोवगवेमाणिया जाव अच्चुयकप्पोवगवेमाणिया। कप्पातीतगवेमाणिया दुविहा पण्णत्ता, त जहा—गेवेज्जगकप्पातीतगवेमाणिया, अणुत्तरोववातियकप्पातीतगवेमाणिया । गेवेज्जगकप्पातीतगवेमाणिया नवविहा पण्णत्ता, त जहा–हेट्ठिमहेट्ठिमगेवेज्जगकप्पातीतगवेमाणिया जाव' उवरिमउवरिमगेवेज्जगकप्पातीतगवेमाणिया ॥ अणुत्तरोववातियकप्पातीतगवेमाणियदेवपचिदियपयोगपरिणया ण भते । पोग्गला कतिविहा पण्णत्ता ? गोयमा | पचविहा पण्णत्ता, त जहा—विजयअणुत्तरोववातिय कप्पातीतगवेमाणियदेवपचिदियपयोग परिणया जाव' सव्वट्ठसिद्धअणुत्तरोववातियकप्पा
तीतगवेमाणियदेवपचिदियपयोगपरिणया। (२) पज्जत्तापज्जत्त पडुच्च पयोगपरिणति-पदं १८ सुहुमपुढविकाइयएगिदियपयोगपरिणया ण भते । पोग्गला कतिविहा पण्णता?
गोयमा ' दुविहा पण्णत्ता, त जहा"-पज्जत्तासुहुमपुढविकाइय" एगिदियपयोग ° १ भ० २।११६ ।
६ जाव परिणया (अ, क, ता, व, म, स) । २ पू० प० २।
१० अतोने 'केति अपज्जत्तग पढम भणति पच्छा ३ ठा० ८।११६ ।
पज्जत्तग' इति पाठोऽस्ति । वृत्तो नासौ ४ ठा० ५१५२ ।
व्याख्यातोऽस्ति । असौ मतभेदसूचक पाठो ५ अ० सू० २८७ ।
वृत्त्युत्तरकाल मूले प्रक्षिप्तोभूदितिसभाव्यते । ६. ठा० ६।३८ ।
११ स० पा०-पज्जत्तासुहुमपुढविकाइय जाव ७ स०पा०-विजयअणुत्तरोववतिय जाव परिणया परिणया, एगपदे सन्धिरत्र, तेन 'पज्जत्तग' ८. भ० ६।१२१ ।
इति परिपदस्य 'पज्जत्ता' इति रूप जातम् ।