________________
३०५
o
खलु वहवे मणुस्सा प्रणयरेसु उच्चावएसु सगामेसु ग्रभिमुहा चेव पह्या समाणा कालमासे काल किच्चा ग्रण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवति, जे ते एवमाहसु मिच्छेते एवमाहसु । ग्रह पुण गोयमा ! एवमाइक्खामि जाव' परूमि - एव खलु गोयमा । तेण कालेण तेण समएण वेसाली नाम नगरी होत्था - वण्णग्रो' । तत्थ णं वेसालीए नगरीए वरुणे नाम नागनत्तुए परिवसइअड्ढे जाव' ग्रपरिभूए, समणोवास, ग्रभिगयजीवाजीवे जाव समणे निग्गथे फासु - एस णिज्जेण असण- पाण- खाइम - साइमेण वत्थ - पडिग्गह- कवल - पाय पुछणेण पीढ-फलग-सेज्जा-सथारएण 'ग्रोसह - भेसज्जेण " पडिलाभेमाणे छुट्टछट्टेण श्रणिखित्तेण तवोकम्मेण ग्रप्पाण भावेमाणे विहरति ॥
सत्तम सत (नवमो उद्देसो)
१९४ तए ण से वरुणे नागनत्तुए श्रण्णया कयाइ रायाभियोगेण', गणाभियोगेण, वलाभिओगेण रहमुसले सगामे आणत्ते समाणे छुट्टभत्तिए अट्टमभत्त अणुवट्टेति, अणुवट्टेत्ता कोडुवियपुरिमे सहावेइ, सहावेत्ता एव वयासी - खिप्पामेव भो देवाणुप्पिया । चाउरघट ग्रासरह जुत्तामेव ' उवट्ठावेह', हय-गय-रह-पवर"• जोहक लिय चाउरगिणि सेण सण्णा हेह°, सण्णाहेत्ता मम एयमाणत्तिय पच्चपिह ॥
१९५ तएण ते कोड वियपुरिसा जाव" पडिसुणेत्ता खिप्पामेव सच्छत्त सज्भय जाव चाउग्घट ग्रासरह जुत्तामेव उवद्वावेति, हयगय रह"- पवरजोहक लिय चाउरगिण सेण • सण्णाहेति, सण्णाहेत्ता जेणेव वरुणे नागनत्तुए तेणेव उवागच्छति, उवागच्छित्ता जाव " तमाणत्तिय पच्चप्पिणति ॥
०
१९६ तएण से वरुणे नागनत्तुए जेणेव मज्जणघरे तेणेव उवागच्छति, "उवागच्छित्ता मज्जणघर णुप्पविसइ, प्रणुप्पविसित्ता हाए कयवलिकम्मे कयकोउय-मगलपायच्छित्तं सव्वालकारविभूसिए सण्णद्ध - वद्ध-वम्मियक वए " सकोरेटमल्ल'"
१ भ० १।४२१ । २ ओ० सू० १ ।
३ भ० २।२४ ।
४ भ० २६४ ।
५ वृत्ती उद्धृते पाठे एतन्नास्ति । भ० २६४ सूत्रादसी पाठ पूरितस्तत्रापि 'क' प्रतौ एतत् नास्ति ।
O
६ रायाहियोगेण ( अ, स), रायनियोगेण (ता) ७. कोदुविय ° (ता), कोटुविय ० ( स ) 1 हयुक्तमेव रथसामग्र्या इति गम्यम् (वृ) ।
१०
११
१२
१३
१४
१५
उट्ठवेह ( अ ) ।
स० पा० - पवर जाव सण्णा हेत्ता ।
भ० ७।१७५ ।
राय० सू०६८१, वाचनान्तरे तु साक्षादेव दृश्यते (वृ) ।
स० पा० - रह जाव सण्णाहेति ।
भ० ७ १७५ ।
स० पा० - जहा कूणिओ जाव पायच्छित्ते ।
१६
पू० भ० ७ १७६ ।
१७ स० पा० - सकोरेटमल्ल जाव धरिज्ज •
I