________________
२६२
निस्साए वात्तवर' निम्रोदा' वीय वीयमेत्ता' विलवासिणो भविस्सति ॥ १२० ते ण भते । मणुया क आहार आहारेहिति
1
?
गोयमा । तेण कालेन तेण समएण गगा-सिधूम्रो महानदीग्रो रहपहवित्थराम्रो अक्खसोयप्पमाणमेत्त जल वोज्झिहिंति से वि य ण जले वहुमच्छकच्छभाइण्णे, णो चेव ण आउबहुले भविस्सति । तए ण ते मणुया सूरुग्गमणमुहुत्तसि य सूरत्थमणमुत्तसि य विलेहितो निद्धाहिति, निदाइत्ता मच्छ- कच्छभे थलाइ गाहेहिति गाहेत्ता सीतातवतत्तएहि मच्छ- कच्छएहि एक्कवीस वाससहस्साइ वित्ति कप्पे माणा विहरिस्सति ॥
भगवई
१२१ ते ण भते । मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा, उस्सण्ण' मसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे काल किच्चा हि गच्छहिति ? कहि उववज्जिहिति ?
गोयमा । उस्सण्ण नरग-तिरिक्खजोणिएसु उववज्जिहिति ॥
१२२ ते ण भते । सीहा, वग्घा, वगा, दीविया, अच्छा, तरच्छा, परस्सरा निस्सीला तहेव जाव' कहि उववज्जिहिंति ?
गोयमा । उस्सण्ण नरग- तिरिक्खजोणिएसु उववज्जिहिति ॥
१२३ ते ण भते । ढका, कका, विलका, मदुगा, सिही निस्सीला तहेव जाव' कहि उववज्जिहति ?
गोयमा । उस्सण्ण नरग - तिरिक्खजोणिएसु उववज्जिहिति ॥ १२४ सेव भते । सेवं भते । त्ति' |
सत्तमो उद्देसो
वुडस् किरिया - पदं
१२५ सवुडस्स ण भते ! अणगारस्स उत्त गच्छमाणस्स', 'आउत्त चिट्ठमाणस्स, उत्त निसीयमाणस्स, प्रउत्त तुयट्टमाणस्स, उत्त वत्थ पडिग्गह कवल
९ वाहतरि (ता, व ) ।
२ नियोया (ता) |
३ वीयामेत्ता ( अ, क, व, म, स ) ।
४. ओस्सण्ण ( अ, स ) । ५. भ० ७।१२१ ।
६ पिलका (प्र) ।
७
भ० ७।१२१ ।
८ भ० १।५१ ।
६ स० पा०—गच्छमाणस्स जाव आउत ।