________________
सत्तम सतं (तइओ उद्देसो)
२८३
तइओ उद्देसो
वण्णस्सइ-आहार-पदं
६२. वणस्सइक्काइया ण भते । क' काल सव्वप्पाहारगा वा, सव्वमहाहारगा वा
भवति ? गोयमा । पाउस-वरिसारत्तेसु ण एत्थ ण वणस्सइकाइया सव्वमहाहारगा भवति, तदाणतर च ण सरदे', तदाणतर च ण हेमते, तदाणतर च ण वसते, तदाणतर च ण गिम्हे। गिम्हासु णं वणस्सइकाइया सव्वप्पाहारगा भवति । जइ ण भते । गिम्हासु वणस्सइकाइया सव्वप्पाहारगा भवति, कम्हा ण भते । गिम्हासु बहवे वणस्सइकाइया पत्तिया, पुप्फिया, फलिया, हरियगरेरिज्जमाणा, सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति ? गोयमा । गिम्हासु ण बहवे उसिणजोणिया जीवा य, पोग्गला य वणस्सइकाइयत्ताए वक्कमति, चयति, उववज्जति । एव खलु गोयमा । गिम्हासु बहवे वणस्सइकाइया पत्तिया, पुफिया', 'फलिया, हरियगरेरिज्जमाणा, सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा' चिट्ठति ।। से नूण भते । मूला मूलजीवफुडा, कदा कदजीवफुडा', 'खधा खधजीवफुडा, तया तयाजीवफुडा, साला सालजीवफुडा, पवाला पवालजीवफुडा, पत्ता पत्तजीवफुडा, पुप्फा पुप्फजीवफुडा, फला फलजीवफुडा, वीया बीयजीवफुडा ?
हता गोयमा । मूला मूलजीवफुडा जाव' बीया बीयजीवफुडा ॥ ६५. जइ ण भते ! मूला मूलजीवफुडा जाव बीया वीयजीवफुडा, कम्हा णं भते ।
वणस्सइकाइया आहारेति ? कम्हा परिणामेति ? गोयमा । मूला मूलजीवफुडा पुढवीजीवपडिबद्धा तम्हा आहारेति, तम्हा परिणामेति । कदा कदजीवफुडा मूलजीवपडिबद्धा, तम्हा आहारेति, तम्हा परिणामेति । एव जाव' बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेति, तम्हा परिणामेति ॥
१. किं (क, म)। २ तद° (व)। ३ सरए (अ)। ४. विउक्कमति (अ, क); विउक्कमति चयति
(स)।
५. स० पा०-पुफिया जाव चिट्ठति । ६. स० पा०-कदजीवफुडा जाव बीया। ७. भ० ७.६४ ।