________________
छ? सत (नवमो उद्देसो)
२६५ नो इणढे समढे ॥ १५६. से केणद्वेण भते । एव वुच्चइ-वाहिरगा ण समुद्दा पुण्णा जाव' समभरघडत्ताए
चिट्ठति ? गोयमा । बाहिरगेसु ण समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमति, विउक्कमति, चयति, उवचयति । से तेण?ण गोयमा । एव वुच्चइ-वाहिरया ण समुद्दा' पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति, सठाणो एगविहिविहाणा, वित्थारो अणेगविहिविहाणा, दुगुणा, दुगुणप्पमाणा' जाव' अस्सि तिरियलोए असखेज्जा दीव-समुद्दा
सयभूरमणपज्जवसाणा पण्णत्ता समणाउसो । १६०. दीव-समुद्दा ण भते । केवतिया नामधेज्जेहि पण्णत्ता।
गोयमा । जावतिया लोए सुभा नामा, सुभा रूवा, सुभा गधा, सुभा रसा, सुभा फासा, एवतिया ण दीव-समुद्दा नामधेज्जेहि पण्णत्ता । एव नेयव्वा सुभा
नामा, उद्धारो, परिणामो, सव्वजीवाण (उप्पाओं ?) ॥ १६१ सेव भते । सेव भते । त्ति ।।
नवमो उद्देसो कम्मप्पगडिबंध-पदं १६२ जीवे ण भते । नाणावरणिज्ज कम्म बधमाणे कति कम्मप्पगडीअो बधति ?
गोयमा । सत्तविहवधए वा, अढविहबधए वा, छविहबधए वा। बधुद्देसो
पण्णवणाए नेयव्वो॥ १ भ० ६।१५६ ।
रीयमहापोडरीयसयपत्तसहस्सपत्तफुल्लकेसरो२ दीव-समुद्दा (अ, क, ता, व, म, स), चिया पत्तेय-पत्तेय पउमवरवेइयापरि
जीवाभिगमे तृतीयप्रतिपत्तो 'समुद्दा इत्येवपद- क्खित्ता पत्तेय-पत्तेय वणसडपरिक्खित्ता। . मस्ति, तदेवाऽत्र प्रासगिकम् ।
५ मध्वजीवाण ति–सर्व जीवाना द्वीप-समुद्रेषू३ °मारणाओ (अ, क, ता, व, म, स)। त्पादो नेतव्य ---इति सूचित वृत्तिकृता। ४ अस्य पूरकपाठ जीवाभिगमस्य तृतीयप्रति- तदनुसृत्यात्र 'सव्वजीवारण उप्पाओ' इतिपाठो पत्तो लभ्यते । स चैवमस्ति
युज्यते। 'पडुप्पाएमाणा-पडुप्पाएमाणा पवित्थर- ६ भ० ११५१ । माणा-पवित्थरमाणा ओभासमाणवीइया ७ प० २४ । बहुउप्पलपउमकुमुयणलिणसुभगसोगघियपोड