________________
२३६
. भगवई १३ पुढवीकाइयाणं एवामेव पुच्छा, नवरं-इच्चेएणं सुभासुभेणं' करणेणं पुढविक्का
इया करणो वेमायाए वेदण वेदेति, नो अकरणो ।। १४ ओरालियसरीरा सव्वे सुभासुभेण वेमायाए ।
- देवा सुभेण साय ॥ महावेदणा-महानिज्जरा-चउभंग-पदं १५ जीवा ण भते ! कि महावेदणा महानिज्जरा? महावेदणा अप्पनिज्जरा?
अप्पवेदणा महानिज्जरा? अप्पवेदणा अप्पनिज्जरा ? गोयमा | अत्यंगतिया जीवा महावेदणा महानिज्जरा, अत्येगतिया जीवा महावेदणा अप्पनिज्जरा, अत्यंगतिया जीवा अप्पवेदणा महानिज्जरा, अत्थेगतिया
जीवा अप्पवेदणा अप्पनिजरा ॥ १६. से केणद्वेण ?
गोयमा । पडिमापडिवन्नए अणगारे महावेदणे महानिज्जरे। छट्ठ-सत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा। सेलेसि पडिवन्नए अणगारे
अप्पवेदणे महानिज्जरे । अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिज्जरा ॥ १७. सेवं भते । सेव भते ! त्ति । संगहणी-गाहा
महावेदणे य वत्थे, कद्दम-खजणकए य अहिगरणी। तणहत्थे य कवल्ले, करण-महावेदणा जीवा ॥१॥
१ असुभेण (म)।
४. भ० ११५१ । २. विविधमात्रया कदाचित् साताम्, कदाचित् ५. अतोने 'सेवं भते ! सेव भते ! त्ति' पाठ __असातामित्यर्थ (वृ)।
सर्वेषु आदर्शषु अस्ति, किन्तु सग्रहणी-गाथाया ३. सत्तमीसु (क, ता, व, म) ।
अनतर अस्य किं प्रयोजन न ज्ञायते ।